________________
मुनिराजकृताया]
भूमिका " यः स्वैरिवैरिविलयाय सहः सहस्वी, स्वीयस्ववंशबहुलाम्बरशर्वरीशः।
शवल्ललौ वशविहाररसीह शीलं, श्रेयोरहस्यसरसीरुहसूर एषः॥" तृतीयायां वेण्या (पृ० ६२) तु वरीवर्ति छत्रबन्धबन्धुरं पञ्चवर्गपरिहारहारि पद्यमेकम् ।
(४) श्रीजिनप्रभसूरिविरचितं प्रकरणरत्नाकर द्वितीये विभागे (पृ. २४२ ) मुद्रितं पञ्चपद्यात्मकं श्रीवीरस्तवनमप्येवंविधशब्दालङ्कारकलितं । तस्याग्रिमं पद्यमिदम् -
" स्वःश्रेयससरसीरुहसूरं श्रीवीरं ऋषिवरं सेवें।
सविशेषहर्षरसवशसुरासुरवरसेव्याहिम् ॥१॥" (५) विलोक्यता विपश्चिद्भिः श्रीजिनभद्रसूरिकृताऽपवर्गनाममाला श्रीरत्नप्रभाचार्यकृतरत्नाकरावतारिकाया द्वितीये परिच्छेदे 'तदिष्टस्यः' इत्याद्युपान्त्यसूत्रवृत्ती नन्वियमित्यादिस्वरूपं वादस्थलं च यत्रायं स्पष्टोल्लेखः
" त्यादिवचनद्वयेन स्यादिकवचनत्रयेण वर्णैस्तु ।
त्रिभिरधिकैर्दशभिरयं व्यधायि शिवसिद्धिविध्वंसः॥ १॥" ___ त्रिवर्गपरिहारपूर्विका कोऽपि कृतिविरचिता श्रीयशोभद्रसूरिभिरपीत्यनुमीयते प्रो.पिटर्सन. रिपॉर्टसंज्ञकतृतीयपुस्तकान्तर्गतनिम्नलिखितोल्लेखावलोकनात्
"त्रिवर्गपरिहारेण, गद्यगोदावरीसृजः ।
बभूवुर्भूरिसौभाग्याः, श्रीयशोभद्रसूरयः॥" प्रवचनसारोद्धारविषमपदव्याख्यायां श्रीउदयप्रभसूरय एनं परिचाययन्ति निजगुरुवर्यम् । इदं समर्थ्यते श्रीपृथ्वीचन्द्रसूरिभिः पर्युषणाकल्पटिपने 'त्रिवर्गपरिहारजनितबुधहर्षः' इत्युल्लेखेन ।
श्रीजिनप्रभसूरिवरैः क्रियागुप्तकाऽपि स्तुती रचिता । तस्या इदं पद्यं प्रथमम्___अभिनवानि सुखानि वितन्वैती-मसुमैता जिनराजपरम्पराम् ।
शतमिषप्रमुखानिमिषस्तुता-मपर्दुधीरपि भक्तिवशादहम् ॥ १॥" लक्षणज्ञा लक्षयन्ता लक्षणप्रयोगोपलक्षितं १७वृत्तात्मकं श्रीजिनप्रभसूरिसूत्रितं प्रकरणरत्नाकरस्य द्वितीयभागे (पृ० २६०) मुद्रितं श्रीवीरजिनस्तवनं यस्यादिममिदं पद्यम्
“ 'निम्तीर्णविस्तीर्णभवार्णवं ई-रुत्कर्णमाकर्णितवर्णवादम् ।
सुपर्णमहोऽहिदमे सुवर्ण-श्रीपर्णवर्ण 'विनुवामि वीरम् ॥१॥" १ ति, ते, सि, टा, ङस् । त, थ, द, ध, न, प, ब, भ, म, य, र, ल, व ।
२ कवर्ग-चवर्ग-टवर्गेतिवर्गत्रयीगतव्यअनानि परिहत्य व्यअनैरन्यै रचितं प्रत्यक्षानुमानाधिकप्रमाणनिराकरणनामकं प्रकरणं सम्भाव्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org