SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृताया] भूमिका " यः स्वैरिवैरिविलयाय सहः सहस्वी, स्वीयस्ववंशबहुलाम्बरशर्वरीशः। शवल्ललौ वशविहाररसीह शीलं, श्रेयोरहस्यसरसीरुहसूर एषः॥" तृतीयायां वेण्या (पृ० ६२) तु वरीवर्ति छत्रबन्धबन्धुरं पञ्चवर्गपरिहारहारि पद्यमेकम् । (४) श्रीजिनप्रभसूरिविरचितं प्रकरणरत्नाकर द्वितीये विभागे (पृ. २४२ ) मुद्रितं पञ्चपद्यात्मकं श्रीवीरस्तवनमप्येवंविधशब्दालङ्कारकलितं । तस्याग्रिमं पद्यमिदम् - " स्वःश्रेयससरसीरुहसूरं श्रीवीरं ऋषिवरं सेवें। सविशेषहर्षरसवशसुरासुरवरसेव्याहिम् ॥१॥" (५) विलोक्यता विपश्चिद्भिः श्रीजिनभद्रसूरिकृताऽपवर्गनाममाला श्रीरत्नप्रभाचार्यकृतरत्नाकरावतारिकाया द्वितीये परिच्छेदे 'तदिष्टस्यः' इत्याद्युपान्त्यसूत्रवृत्ती नन्वियमित्यादिस्वरूपं वादस्थलं च यत्रायं स्पष्टोल्लेखः " त्यादिवचनद्वयेन स्यादिकवचनत्रयेण वर्णैस्तु । त्रिभिरधिकैर्दशभिरयं व्यधायि शिवसिद्धिविध्वंसः॥ १॥" ___ त्रिवर्गपरिहारपूर्विका कोऽपि कृतिविरचिता श्रीयशोभद्रसूरिभिरपीत्यनुमीयते प्रो.पिटर्सन. रिपॉर्टसंज्ञकतृतीयपुस्तकान्तर्गतनिम्नलिखितोल्लेखावलोकनात् "त्रिवर्गपरिहारेण, गद्यगोदावरीसृजः । बभूवुर्भूरिसौभाग्याः, श्रीयशोभद्रसूरयः॥" प्रवचनसारोद्धारविषमपदव्याख्यायां श्रीउदयप्रभसूरय एनं परिचाययन्ति निजगुरुवर्यम् । इदं समर्थ्यते श्रीपृथ्वीचन्द्रसूरिभिः पर्युषणाकल्पटिपने 'त्रिवर्गपरिहारजनितबुधहर्षः' इत्युल्लेखेन । श्रीजिनप्रभसूरिवरैः क्रियागुप्तकाऽपि स्तुती रचिता । तस्या इदं पद्यं प्रथमम्___अभिनवानि सुखानि वितन्वैती-मसुमैता जिनराजपरम्पराम् । शतमिषप्रमुखानिमिषस्तुता-मपर्दुधीरपि भक्तिवशादहम् ॥ १॥" लक्षणज्ञा लक्षयन्ता लक्षणप्रयोगोपलक्षितं १७वृत्तात्मकं श्रीजिनप्रभसूरिसूत्रितं प्रकरणरत्नाकरस्य द्वितीयभागे (पृ० २६०) मुद्रितं श्रीवीरजिनस्तवनं यस्यादिममिदं पद्यम् “ 'निम्तीर्णविस्तीर्णभवार्णवं ई-रुत्कर्णमाकर्णितवर्णवादम् । सुपर्णमहोऽहिदमे सुवर्ण-श्रीपर्णवर्ण 'विनुवामि वीरम् ॥१॥" १ ति, ते, सि, टा, ङस् । त, थ, द, ध, न, प, ब, भ, म, य, र, ल, व । २ कवर्ग-चवर्ग-टवर्गेतिवर्गत्रयीगतव्यअनानि परिहत्य व्यअनैरन्यै रचितं प्रत्यक्षानुमानाधिकप्रमाणनिराकरणनामकं प्रकरणं सम्भाव्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy