SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ १६ स्तुतिचतुर्विंशतिकायाः सन्ति किलानेकानि प्रथमस्वरमयान्यपि काव्यानि जैन साहित्ये । तथाहि(१) श्रीगुणविजयगणिविरचितं केवलप्रथमस्वरमयं द्वीपबन्दिरमण्डन सुविधिजिन स्तवनं श्रीजैन स्तोत्रसङ्ग्रहस्य द्वितीये भागे ( पृ० १३३ - १३४ ) मुद्रितं निम्नलिखित प्रथमपद्यात्मकम् - नवमश्रमणपवरममरव्रजपरमशमक्षम ! सकलवदनकज ! | गतमलममदमसमजनगतमन ! भज नर ! भवभयहरणमचलधन ! ॥ १ ॥ " ( २ ) तथा संयुक्त व्यञ्जन राहित्य वैशिष्ट्यविशिष्टं मणिगुणनिकरच्छन्दोबद्धं प्रकरण रत्नाकरे मुद्रितं निम्नलिखितपद्यप्रारम्भिकम् 66 गणधर गणमतचरणप कमल शम गणकमलज गगनगवरद ! " अघमदकलगजघनवनरमण ! अभयद ! जय कद ! कद ! गतमदन ! ॥ १ ॥ ( ३ ) एवंविधं १४पद्यप्रमाणं श्रीअरजिनस्तवनं प्राणायि श्रीजयसुन्दरगणिभिर्यत् प्रकरणरत्नाकरद्वितीयविभागे ( पृ० २७२ ) मुद्रितम् । तस्याग्रिमं पद्यमेवम् [ श्रीशोभन 66 'जय शरदशकलदशहयवदन ! जय जगद सहनमदमदन ! " जय नतशमगतशमनजकदन ! जय भगवदर ! परमपदसदन ! ॥ १ ॥ ” एकाक्षरसङ्कलितानि काव्यानि तु इमानि - ( १ ) श्रीअरजिन-ब्रह्म-विष्णु- शिवेति चतुरर्थ व्यञ्जनकान्तं काव्यम् । तथा“ रोरारेरां ररीरीर रैरीरा रैरुरीररम् । रुरोररुरुरेरोर रुरोऽरारिरुरारिरे ।। १ ।। " x( २ ) पूर्वमुनिवर्यविरचिता एकाक्षरमयी स्तुतिः । तस्या आद्यं पद्यमिदम् 66 ककककाकककाकककाकका, कककककककककककके । ककककोकक्कोकककोकको, Jain Education International ककककककककककककौ ॥ १ ॥ " द्वयक्षरमयकाव्येषु निदर्शनार्थं निरीक्ष्यताम् - ( १ ) मकारन कारव्यञ्जनयुगलयुतं नवपद्यप्रमितं श्रस्तिोत्ररत्नाकरे ( भा० २) मुद्रितं श्रीनेमिजिनस्तवनम् । तस्य प्रथमं पद्यमिदम् - १ * एतादृशं षड्गाथात्मकं सुयशोजिनस्तवनं प्राकृतभाषायां निबद्धं उपदेशपदस्य द्वितीये मागे ( ४३१ तमे पृष्ठे ) दृश्यते । तस्याया गाथा त्वेवम्— 66 जय जय जयजणवच्छल ! नवजलहरपवणवणयसमणयण ! | नयणमणपमयवद्धण ! घणकणयल करवणय समण ! ॥ १ ॥ 27 २ प्रेक्ष्यतां श्रीस्तोत्ररत्नाकरस्य द्वितीयो विभाग: । ३ टीकाssधारं विना पदच्छेदो दुःशकः । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy