________________
१६
स्तुतिचतुर्विंशतिकायाः
सन्ति किलानेकानि प्रथमस्वरमयान्यपि काव्यानि जैन साहित्ये । तथाहि(१) श्रीगुणविजयगणिविरचितं केवलप्रथमस्वरमयं द्वीपबन्दिरमण्डन सुविधिजिन स्तवनं श्रीजैन स्तोत्रसङ्ग्रहस्य द्वितीये भागे ( पृ० १३३ - १३४ ) मुद्रितं निम्नलिखित प्रथमपद्यात्मकम् - नवमश्रमणपवरममरव्रजपरमशमक्षम ! सकलवदनकज ! |
गतमलममदमसमजनगतमन ! भज नर ! भवभयहरणमचलधन ! ॥ १ ॥ "
( २ ) तथा संयुक्त व्यञ्जन राहित्य वैशिष्ट्यविशिष्टं मणिगुणनिकरच्छन्दोबद्धं प्रकरण रत्नाकरे मुद्रितं निम्नलिखितपद्यप्रारम्भिकम्
66 गणधर गणमतचरणप कमल शम गणकमलज गगनगवरद !
"
अघमदकलगजघनवनरमण ! अभयद ! जय कद ! कद ! गतमदन ! ॥ १ ॥ ( ३ ) एवंविधं १४पद्यप्रमाणं श्रीअरजिनस्तवनं प्राणायि श्रीजयसुन्दरगणिभिर्यत् प्रकरणरत्नाकरद्वितीयविभागे ( पृ० २७२ ) मुद्रितम् । तस्याग्रिमं पद्यमेवम्
[ श्रीशोभन
66
'जय शरदशकलदशहयवदन ! जय जगद सहनमदमदन !
"
जय नतशमगतशमनजकदन ! जय भगवदर ! परमपदसदन ! ॥ १ ॥ ”
एकाक्षरसङ्कलितानि काव्यानि तु इमानि -
( १ ) श्रीअरजिन-ब्रह्म-विष्णु- शिवेति चतुरर्थ व्यञ्जनकान्तं काव्यम् । तथा“ रोरारेरां ररीरीर रैरीरा रैरुरीररम् ।
रुरोररुरुरेरोर रुरोऽरारिरुरारिरे ।। १ ।। "
x( २ ) पूर्वमुनिवर्यविरचिता एकाक्षरमयी स्तुतिः । तस्या आद्यं पद्यमिदम्
66
ककककाकककाकककाकका, कककककककककककके ।
ककककोकक्कोकककोकको,
Jain Education International
ककककककककककककौ ॥ १ ॥ "
द्वयक्षरमयकाव्येषु निदर्शनार्थं निरीक्ष्यताम् - ( १ ) मकारन कारव्यञ्जनयुगलयुतं नवपद्यप्रमितं श्रस्तिोत्ररत्नाकरे ( भा० २) मुद्रितं श्रीनेमिजिनस्तवनम् । तस्य प्रथमं पद्यमिदम् -
१
* एतादृशं षड्गाथात्मकं सुयशोजिनस्तवनं प्राकृतभाषायां निबद्धं उपदेशपदस्य द्वितीये मागे ( ४३१ तमे पृष्ठे ) दृश्यते । तस्याया गाथा त्वेवम्—
66 जय जय जयजणवच्छल ! नवजलहरपवणवणयसमणयण ! | नयणमणपमयवद्धण ! घणकणयल करवणय समण ! ॥ १ ॥
27
२ प्रेक्ष्यतां श्रीस्तोत्ररत्नाकरस्य द्वितीयो विभाग: । ३ टीकाssधारं विना पदच्छेदो दुःशकः ।
For Private & Personal Use Only
www.jainelibrary.org