SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृताया] भूमिका " मानेनाननमानेन, नोनमुन्नामिमाननम् । "नेमिनामानममम, ऍनीनामिनानुमः ॥ १॥" (२) श्रीरुद्रपल्लीयगच्छीयश्रीसत्यसागरमूरिकृता प्रत्येकजिननामान्तर्गताक्षरद्वयरूपा चतुर्विंशतिजिनस्तुतिः २५पद्यात्मिका । तस्या आदिमं पद्यं यथा x" 'दिवा दिवा देवविदेवदेवं विवाद वादा दव वेद दावम् । वन्दे वदे वेदविदादिदेवं दिवा दिदेवेन्दुवदेवदेवम् ॥१॥" (चतुर्दलपद्मम् ) समीक्षन्तां सानन्दं चित्रचित्रितचित्ता विपश्चित उपाध्यायश्रीहर्षकल्लोलशिष्यरत्नश्रीलक्ष्मीकल्लोलमुनिराजकृतं निम्नलिखितं सटीकं स्तोत्रम् x(१) “कखगघङचछजझबटठडढणतथदधनपफबभमयरलवशषसह " तथा च *(२) श्रीमनरूपविजय(१)मुनीश्वरकृतां श्रीजिनस्तुतिमेकपद्यात्मिकाम्, यथा " कुखगोऽघडचच्छोऽजा-झोऽअट ! ठो डढाऽणते । थ्युदधिनिपफो बाभू-र्मा यारलोऽव शंषसः ॥ १॥" एतत्प्रामाण्यप्रतीत्यर्थ दीयतेऽवचूरिः पूर्वमुनिराजरचिता हे अज ! त्वं मामव-रक्ष इत्यर्थः । अज इति किम् ? जायते इति जः, न जः अजः, न विद्यते जैः-जन्म यस्य सः अजः-वीतरागः तस्य सम्बोधनं हे अज ! । त्वं कयम्भूतः ? कौ-पृथिव्यां खंग:-सूर्यः इति कुखगः । पुनः कथम्भूतस्त्वम् ? अघं-पापं तस्य :-विषयस्तस्य चः-समूहस्तस्य :-छेदक इत्यर्थः, इत्यघङचच्छः । पुनः कथम्भूतस्त्वम् ? न विद्यते झा-बन्धनं अस्यासौ अझ बन्धनं केषाम् ? कर्मणाम् । पुनः 8 इति निषेधे, बे-विषये एव टे:-वातो यस्यासौ अअटः तस्य सम्बोधनं अबट ! । पुनः कथम्भूतस्त्वम् ? अणं-अज्ञानं ता:-क्रोधः तैः ४ :-शून्यः, रहित इत्यर्थः । पुनः कथम्भूतस्त्वम् ? ३:-चन्द्रमण्डलं तद्वत् है:विख्यातः । पुनः कथम्भूतस्त्वम् ? थयः-लक्षणानि सामुद्रिकोक्तानि शङ्खचक्रादयस्तेषामुदधिरिति १-२ टीकाऽवलोकनं विना समीचीनः पदच्छेदो दुःशकः । ३ 'जश्च जेतरि जनने विगते' इति सुधाकलशैकाक्षरनाममालिकायां (श्लो०१८)। ४ 'शरार्कविहगाः खगाः' इत्यमरः ( श्लो० २३७३ ) । ५'को विषये भैरवे च' इति सुधा० (श्लो. १४) । ६ 'चकारः पुनरव्ययः । अन्योऽन्यार्थे विकल्पार्थे समासे पादपूरणे । पक्षान्तरे समूहार्थे हेताववधृतावपि' इति सुधा० (श्लो० १५-१६)। ७ 'छः सूर्ये छेदके ख्यातः' इति सुधा० (श्लो० १७)। ८'अमानोनाः प्रतिषेधे' । ९ 'टः पृथिव्यां ध्वनौ वायौ करने दं पुनर्भुवि' इति सुधा० (श्लो० २०)। १० 'णः प्रकटे निष्कले च प्रस्तुते ज्ञानबन्धयोः' सुधा० (श्लो. २२)।११'ठो महेशः समाख्यातो उश्च शून्ये प्रकीर्तितः' इति एकाक्षरीकोशे (श्लो०१७)। १२ 'डः स्याद् यामिनीपतिमण्डले' इति सुधा० (श्लो० २१)। १३ 'ढो ढक्कायां समाख्यातः' इति सुधा० (श्लो० २२)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy