________________
स्तुतिचतुर्विंशतिकायाः
[ श्रीशोभनयुदधिः । पुनः कथम्भूतस्त्वम् ? नि:-भद्रं-मोक्षं तदेव पं-प्रौढं फै-फलं यस्यासौ निपफः । पुनः किंविशिष्टस्त्वम् ? बैं:-क्लेशः तस्य न विद्यते भू-उत्पत्तिर्यस्यासौ बाभूः । पुनः कथम्भूतस्त्वम् ? या-पृथ्वी तस्या रान्-भयानि लैं-लुनाति इति यारलः। हेऽबट! पुनस्त्वं कथम्भूतः? 'शं-सुखं तदेव पां-श्रेष्ठा सौं-लक्ष्मीर्यस्यासौ शंषसः, ईदृशस्त्वमिति शब्दार्थः।।
* संवत् १४८४ वर्षे श्रीजयसागरादिमुनिवर्यग्रथिताऽनेकसुवर्णचित्रालङ्कारकलिता विज्ञप्तित्रिवेणी वेणीव वर्णिनीनां प्रीणयति सचेतसां चेतांसि ।
___ * श्रीसोमसुन्दरमूरिपुरन्दरपट्टाम्बरदिवामणिश्रीमुनिसुन्दरमरिभिः अनेकप्रासाद-पद्मचक्र-पट्कोण--पदकारक-क्रियागुप्त-कारकगुप्त-अर्धभ्रम--सर्वतोभद्र-मुरज-सिंहासन--अशोकभेरी-समवसरण-सरोवर-अष्टमहापातिहार्यादिनव्यत्रिशतीवन्धतर्कप्रयोगाद्यनेकचित्राक्षर-द्वयक्षरपञ्चवर्गपरिहारायनेकस्तवनमयामष्टोत्तरशत(१०८)हस्तमिता त्रिदशतरङ्गिणी विधाय स्वगुरोरुपदीकृता । तत्कमनीयतायाः का कथा ? ।
___ अनेनानेकचिरन्तनाचार्यमकचित्रादिमयानि विविधानि काव्यानि अथितानीति सुस्पष्ट भवति । परन्तु इदमपि हर्पजनकं यदुत वैक्रमीयाष्टादशशताब्द्यामपि एतादृक्काव्यरचयितारोऽभूवन् । तथाहि
___ *न्यायाचार्य-न्यायविशारद-महोपाध्यायश्रीयशोविजयसाहाध्यायिनः श्रीकीर्तिविजयगणिशिष्यवर्याः श्रीविनयविजयोपाध्यायपादाः 'आनन्दलेख'नामानं प्रबन्धं परमगुरूणामुपजहः। तस्य प्रथमाधिकारे पूर्णकलशा-ऽधेभ्रम-च्छत्र-शरो-धनु-वेज्र--शक्ति-भल्ल-खग-रथ-पदमुसल-शूल-हल-चामर-श्रीकरी-शव-श्रीवत्सप्रभृतिचित्रप्रक्रमम् । चतुर्थेऽधिकारे च भाषाचित्र. क्रियागुप्त-कर्तृगुप्त-गुप्तक्रियाकम- गुप्ताव्ययक्रियाक-गुप्तान्वय-गुप्तामन्त्रण-गुप्तकरण-गुप्तसम्पदान-गुप्तापादान-गुप्तसम्बन्ध-गुप्ताधार-एकव्यञ्जन-द्विव्यञ्जन-बिन्दुच्युत-एकस्वर-दन्त्यस्थान-अतालव्यव्यञ्जन-अवर्य-अनवर्दी-तुरगपदादिचित्रप्रक्रमं च विरचयाञ्चक्रुः । प्रथमाधिकारप्रान्ते त्वेवमुल्लेख:
१ 'निः स्यात् क्षये च नित्यार्थे भृशार्थाश्रमराशिषु। कौशले बन्धने मोक्षे संशये दानकर्मणि' इति सुधा० (श्लो० २९)।२ प्रौढे च वर्ण के पश्च' इति सुधा० (श्लो० ३१)। ३ ‘फकारो निष्फले जल्पे, पुष्करे मयरक्षणे । झञ्झावाते फले फेने' इति सुधा० (श्लो० २२)। ४ ' बकारो वरुणे पद्मे कलहे विगतौ तथा' इति सुधा० (श्लो० ३३)। ५ 'भूर्भुवि स्थाने' इति सुधा० (श्लो० ३४)। ६ भये शब्दे च री (?) इति सुधा० (श्लो० ३७)। ७ 'लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः' इति एका० (श्लो० ३१)। ८ 'शं श्रेयसि सुखे' इति सुधा० (श्लो० ४२) । ९ 'पः सदारः स्यात् तथेष्टे' इति सुधा० (श्लो० ४३) । १० 'लक्ष्म्यां च सोच्यते' इति सुधा० (श्लो० ४४)।
११ क्रियागुप्तं श्रीनेमिजिनस्तवनं श्रीजिनप्रभसूरिसन्टब्धं विंशतिवृत्तात्मकं श्रीहरिकुलेत्यादिप्रतीकं विविधच्छन्दोबद्धं च मुद्रितं प्रकरणरत्नाकरस्य द्वितीये भागे (पृ० २४४)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org