SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः ] भूमिका १९ " इति महोपाध्याय श्री कीर्तिविजयगणिशिष्योपाध्याय श्रीविनयविजयगणिना श्रीपरमगुरूणां प्राभृतीकृते आनन्दलेखनानि लेखप्रबन्धे स्वस्तिश्री अमुकजिनं प्रणम्य इति प्रथमावयवव्यावर्णनरूपश्चित्रचमत्कारनामा प्रथमोऽधिकारः । " गद्यचित्रालोकन कुतूहलैस्तु विलोक्यतां जल्पकल्पलतायास्तृतीयस्तरङ्गः । * अज्ञातकर्तृनामान: श्री सिद्ध हेमव्याकरण कति पयोदाहरणमयाः श्रीऋषभजिन-शान्तिजिन - नेमिजिनस्तवाः । तेषामनुक्रमेण प्रथमपद्यानि त्वेवम् चतस्रोऽपासितुं ज्ञानादिश्रियां तिसृणां गृहम् || १ || " कालापकव्याकरणसन्धिसूत्रगर्भितं त्रयोविंशतिपद्यप्रमाणं श्रीऋषभजिनस्तवनं यस्यादिमं पद्यमिदम् — " परमास्मानमाद्यं त' मई' (१-१-१) कारं स्थितं स्तुवे । 6 सिद्धिः स्याद्वादतो ' (१ - १-२ ) येनासाधि लोकान्तसंस्थिता || १ || " " शान्तिं शिवाय सर्वज्ञं मुद्यत्नाभ्यां जनाः ! स्तुत । अमीभिरिमकैर्देवैः (१-४-३) सदातिजरसैर्नतम् (१-४-२ ) ॥ १ ॥ ” 66 सता गुप्तयस्तिस्रः श्रीनेमिं नौमि तं गतीः । * " सिद्धो वर्णसमानीय - स्तव जिले चिरन्तनः । शत्रुञ्जयेऽत्रं यल्लेभे ऽनतसिद्धे यदास्पदम् ॥ १ ॥ " श्रीस्तोत्ररत्नाकर द्वितीयभागे ( ६१ तमे पत्राङ्के ) मुद्रितं सारस्वतव्याकरणसन्धिसूत्रगर्भितमेकादशवृत्तात्मकं श्रीपार्श्वचन्द्रसूरिरचितं श्रीभावप्रभसूरिकृत टीकालकृतं श्रीमहावीरजिनस्तवनं यस्यायं द्वितीयः श्लोकः " अइउऋऌसमानोः (सु० १) सन्ति लोकां इदोनीमैसरलभूता वभावप्रभूताः । Jain Education International कमि "हि लभन्ते प्रामैवं शुद्धमोर्ग प्रचुरतरविशस्ते तेन तुच्छा नुं चित्रम् ॥ २ ॥ " तत्रैव ८८ तमे तु पत्राङ्के विद्यतेऽमरकोशप्रथमपद्यपादपूर्त्तिरूपं पञ्चपद्यप्रमाणं श्रीशङ्खेश्वरपार्श्वस्तवनम् । तस्यायमादिमः श्लोकः “ यस्य ज्ञानदेयासिन्धो – दर्शनं श्रेयसे ध्रुवम् । श्रीमान पार्श्वतीर्थेश, निषेव्यः सततं सतम् ॥ १ ॥ " चतुर्विंशतिजिनस्तुतयः यन्तयङ्लुवन्तप्रक्रियासिद्धक्रियापदैः मण्डिताः श्रीजिनमण्डनमुनीशकृताः सावचूरिकाः २८ पद्यात्मिकाश्च । तासामाद्यं पद्यमिदम् For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy