________________
स्तुतिचतुर्विंशतिकायाः
[श्रीशोमन*"जयभीनेतारं प्रथमंजिनपं नोनयति 'ये ___ मुदा मामन्यन्ते 'त्रिदशवृषभैरतेऽपि हरिवत् । अपेपीयन्ते "ये वृषभजिननेत्रामृतरसैः
___ "प्रपेपीयन्ते" ते युतिभिरहो "विष्णुपितृवत् ॥ १॥" विविधविषयगर्भितान्यपि भूयांसि काव्यानि सन्ति जैनसाहित्ये, तथाहि
(१) श्रीमानतुसूरिप्रणीतं भोज्यादिनामगर्भितं १८वृत्तात्मकं वीरस्तवनम् । तस्य चायं प्रथमः श्लोक:
* " कल्याणधामकरणं घनकेवलभी
राजीव ! रोचितमनुत्तरतीर्थराज ! । सत्त्वालय ! प्रगुणराजिनयप्रमाण
स्स्वच्छासनं पटन वा नतमामनन्तम् ॥१॥" (२) महामहोपाध्यायश्रीसाधुराजगणिकृता' भोज्यादिनामगर्भिता द्वादशपद्यमामिता जिनस्तुविः स्वोपज्ञटीकाऽलङ्कृता ।।
* (३) विद्वन्मनोविनोदाय दिग्दर्शनार्थं च श्रीसोमतिलकसूरिप्रणीतैर्पद्यप्रमाणा भोज्यनाममण्डिता सावचूरिका जिनस्तुतिरुद्धियतेऽन, तथाहि
घात्याधे वरलापसीम ! रमते श्रीस्त्वद्गुणौघे सदा
सद्दानैरधिकूरुदालिरुदलंघीयुः सुखं त्वज्जुषः। चेतःसूर(मूर्वित ?)ररायितुं सदवढांदोडा रुचिं त्वद्वचा
क्ष्माहिंसाकरदूधुरीण ! भवतः श्लोके रसोऽयि प्रभो ! ॥१॥" अयीति कोमलामन्त्रणे । हे प्रभो !' वरलापसीम! ' वरे-मनोज्ञे लापे-भाषणे सीमा रेषा यस्य स तस्य सम्बोधनम् । ' हे माहिंसाकरधुरीण!' क्ष्मा-पृथ्वी तस्यां ये हिंसाकराआत्मगुणघातिनः कामक्रोधादयः तेषां दुः-पीडनं तत्र धुरीण !-निर्दयदमन ! । त्वद्गुणौधे सदा श्रीः-लक्ष्मीः रमते । किंविशिष्टे ? 'घात्याघे' घात्यानि-वध्यानि अघानि-पापानि दुःखानि वा येन तस्मिन् । तथा हे प्रभो ! सद्दानैः-उत्तर(म)दानैः वार्षिकदानदायित्वात अधिकु-पृथ्वीतले उरु-विशालं महत् कनकादिकं ददतीति उरुदाः-महादानिनः तेषां आलि:-श्रेणिः उदलकिउल्लविता । तथा त्वज्जुषः-तव सेवकाः सुखं स्वर्गापवर्गसम्बन्धि ईयु:-प्रापुः । तथा हे प्रभो! चेतःमः-कामः त्वद्रुचा-तव कान्त्या अनुवर्तते इति शेषः। किविशिष्टः चेतःमः १. ' अयितुं
१ इयं स्तुतिः श्रीजैनस्तोत्रसङ्ग्रहस्य द्वितीये विभागे दृश्यते ।
२ विद्याधरवंशभूषणमणिश्रीपादलिप्तसूरिवर्यैः प्राकृतभाषायां रचिता श्रीवरिस्तुतिः सुवर्णसिद्धिस्वरूपप्रतिपादिका । दशवैकालिकस्यादिमा गाथा अपि तया इति श्रूयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org