________________
मुनिराजकृताया]
भूमिका सदवडांदोडा' अयितुं-गन्तुं अभिगन्तुम्-भोक्तुम् । सदबलांदोला-उत्तमनारीणां चञ्चलत्वकारकः, कामो हि सुन्दरस्त्रीमियश्च अतस्तासां उपभोगाय तासां मनांसि सम्मोहनास्त्रेण स्खलयति ततश्च तास्तं इच्छन्ति, सोऽपि ताः परिभुनक्ति, एवंविधो यः कामः सोऽपि तव कान्त्यपेक्षया तृणलवप्रायः सन् भवतः श्लोके-श्लाघायां रसः-प्रीतिर्यस्य स एवंविधोऽभूत् ( एतादृशस्त्वं रुचि अर(वित १)र) इत्यर्थः॥
(४) पूर्वमुनीशसनब्धा वैद्यकप्रकाशनपट्वी ' रचितकरपुट'प्रारम्भिकपदा जिनपतिस्तुतिः । तस्या अनुक्रमेण द्वितीयतुरीयपद्ये यथा
x “प्रैच्छन्नमदनबाण ! वृषभध्वज ! सुदीव्यतेजश्वी( श्री: १ )।
साभयसुव्रतसहितो नवा स्मरी मूत्रकृच्छ्राधा ॥२॥ दू(दु ?)रालभं विश्वहितं वृषासु(यु?)तं
बिभर्ति पापाग्निकणाम्बुमधनम् । सा (स) सेव्यपादः सगरेण चक्रिणा
___ ज्वरानशेषं तव (शास्तव ? ) इन्तु योऽजितः॥४॥ (५) श्रीजिनप्रभसूरिकृतं विविधच्छन्दोनामाङ्कितपद्यमयं श्रीवीरनिर्वाणकल्याणकस्तवनम् ।
१ अशुद्धप्रायपद्यस्य पदच्छेदयथार्थत्वं टीकासमीक्षणेन विना दुर्घटम् ।
२* श्रीशुभसुन्दरशिष्यविहितं मन्त्रादिगभितं 'देउलवाडा' मण्डनश्रीआदिजिनस्तवनम् । तस्यामिमं पयमेवम्
“जय सुरअसुरनरिंदविंदवंदियपयपंकय !
जय देलुल्लापुरवयंस ! सेक्यकयसंपय !। किं पुण भूय सुमंततंति तुह जगआणंदण !
__थुत्त करिसु बहुभत्तिजुत्त मरुदेवियनंदण ! ॥१॥" अन्त्यं पयं तु यथा
" इत्थं भेषजयन्वतन्त्रकलितैः सन्मन्त्ररत्नैश्चितां
कृत्वा श्रीमुनिसुन्दरस्तुत ! नुतिं देलुल्लनेतस्तव । लक्ष्मीसागरनामधेय ! करुणाम्भोधे ! युगादिप्रभो!
दुःस्थोऽहं शुभसुन्दरांघ्रियुगलीसेवासुखं प्रार्थये ॥ २५॥" अपरञ्च-श्रीअभयदेवसूरिकृतं श्रीपूर्णकलशगणिप्रणीतटिप्पनालङ्कृतं यन्त्रमन्त्रौषधाविबन्धुरं श्रीपार्श्वजिनस्तवनम् । तस्यादिमं पयं यथा
" जसु सासणदेविवएसियाभयदेवगुरूहि पइहितया।
अरिथंभणए अरिथंभणए पुरि पासमिमं थुणि पुण्णिकए ॥१॥" ३ इदं स्तवनं काव्यमालायाः सप्तमगुच्छके प्रसिद्धम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org