________________
स्तुतिचतुर्विंशतिकायाः
[ श्रीशोभव
श्लेषमयानि पद्यानि पृथक् पृथक् वर्तन्ते बहुधा किन्तु समग्रकाव्यरूपेण स्तोकानि । दृष्टान्तार्थं प्रेक्ष्यतां प्रज्ञावतंसैः निम्नलिखिताद्यपद्यात्मिका श्रीदशदिक्पालस्तुतिश्लेषमण्डिता श्रीषमजिन स्तुतिरेकादश श्लोकपरिमिता -
२२
*" अस्तु श्रीनाभिभूर्देवो - विपन्नाशनकर्मठः ।
पवित्रः पोषयन्नाकं सुधर्माधिपतिः श्रिये ॥ १ ॥ " अपरश्चावलोक्यतां श्रीरत्नशेखरगणिप्रणीतं सावचूरिकं नवग्रह श्लेषालङ्कृतं श्रीपार्श्वजिनस्तवनं यस्यां पद्यमेवम् -
* “ पार्श्वः श्रियेऽस्तु भास्वा - नजस्थितेरुच्चतां परां बिभ्रत् । विश्वप्रकाशकुशलः, कुतुकं त्वतुलाश्रयः सततम् ॥ १ ॥ "
श्री सोमप्रभसूरिप्रणीता शृङ्गारवैराग्यतरङ्गिणी ४६ पद्यप्रमिता ( मदीयगूर्जर भाषानुवादप्रस्तावनासङ्कलिता जैनस्वयं सेवकमण्डलेन प्रकाशिता ) । अत्र प्रत्येकपद्ये शृङ्गारवैराग्यरसौ वर्तेते, परन्तु तत्रेयं विशिष्टता यत् शृङ्गाररसो वैराग्यरसेण दूष्यते तत्तद्गतशब्दविधानेनैव ।
श्रीधर्मघोषवियैः कर्तृषु विशेषणेषु क्रियासु च एकद्विबहुवचनतुल्या मन्दाक्रान्ताच्छदसि पद्यचतुष्टयप्रमाणा स्तुतिर्वितेने यस्या आदिमं पद्यमिदम्-*" स्रस्ताशर्मा वृतसुमहिमा वीरितस्वान्तजन्मा बाधासिन्धुप्रतरणसहा वासनावस्थितानाम् । aurat ahar बहवो वाऽनिशं ध्येयभावं
गाते येषां जिनवरवृषा वृद्धये किं न तेषाम् ॥ १ ॥ " विविधशब्दविभक्तिसप्तकप्रयोगपुरस्सराण्यपि पद्यानि जैनसाहित्ये । तथाहि(१) श्रीमन्मेरुतुङ्गसूरिविरचिते जैनमेघदूते प्रथमे सर्गे (लो० १२ - १३) युष्मच्छब्दस्य एकवचनात्मिकाः प्रयोगाः, यथा -
66
त्वं जीमूत ! प्रथितमहिमाऽनन्यसाध्योपकारैः वीक्ष्य प्रसृतिसदृशौ स्वे दृशौ नो विधत्ते १ । दानात् कल्पद्रुमसुरमणी तौ त्वयाऽधोऽक्रियेतां
कस्तुभ्यं न स्पृहयति जगज्जन्तुजीवातुलक्ष्म्यै ? ॥ कामं मध्ये भुवनमनलङ्कारकान्ता अनु त्वन्
मन्त्रस्येव स्मरति च तवागोपगोपं जनोऽयम् । न्यासीचक्रे भवति निखिला भूतसृष्टिर्विधात्रा
तत्त्व भाषे किमपि करुणाकेलिपात्रावधेहि ।। " ( २ ) श्रीक्षमा कल्याणगणिगुम्फितायास्त्रैलोक्यप्रकाशाख्यायाचैत्यवन्दनचतुर्विंशतिकायास्तृतीये पद्ये यच्छब्दस्यैकवचनरूपाणि । तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org