________________
मुनिराजकृतायाः ]
भूमिका
“ यो विज्ञानमयो जगत्रयगुरु सर्वलोकाः श्रितः सिद्धिर्येन वृतां सैमस्त जनता यस्मै नेति तन्वते । यस्मान्मोहमतिर्गत मतिभृतां यस्यैव सेव्यं वैचो यस्मि॑िन् विश्वगुणास्तमेवें' सुतेरी वन्दे युगादीश्वरम् ॥ ३॥ ”
( २ ) श्रीसोमचारित्रगणिविरचिते गुरुगुणरत्नाकरकाव्ये द्वितीये सर्गे (श्लो० ३-९) यच्छन्द्रबहुवचन सप्तविभक्तिकं शालिनीच्छन्दसा काव्याष्टकम् |
* ( ३ ) श्रीजेशलमेरुमण्डन श्रीशम्भव जिनमासादस्थ ( सं० १४९७ ) शिलालेखे गुरुवर्णनाष्टकप्रथमकाव्यं यच्छन्दसर्वविभक्तिबहुवचनाञ्चितम् तचैवम्
“ ये सिद्धान्तविचार सारचतुरा यानाश्रयन् पण्डिताः
सत्यं शीलगुणेन यैरनुकृतः श्री ' स्थूलभद्रो' मुनिः । येभ्यः शं वितनोति शासनसुरी श्रीसङ्घदीप्तिर्यतो
येषां सार्वजनीनमाप्तवचनं येष्वद्भुतं सौभगम् ॥ १ ॥ " ( ४ ) कलिकाल सर्वज्ञश्रीहेमचन्द्रसूरीश्वरसूत्रिते श्रीवीतरागस्तोत्रे यत्तदोरेकवचनरूपाणि प्रथमपद्यषट्के ।
(५) एभिः सूरिसत्तमैः प्रणीते सकलार्हतुस्तवे वीरशब्दस्य समग्रविभक्तयेकवचनमयं पद्यं षड्विंशम् ।
२३
( ६ ) श्रीजिनसूरमुनीश्वरविरचितायां 'प्रियङ्करनृपकथायां ( पृ० ८४) 'पार्श्व' शब्दस्य सकलविभक्तयेकवचनमयं यत् पद्मं वर्तते तद् यथा
" श्रीपार्श्वो 'धरणेन्द्र सेवितपदः पार्श्व स्तुवे भावतः पार्श्वेण प्रतिबोधितच 'कमठः' पार्श्वाय कुर्वे नतिम् । पार्श्वाच्चिन्तित कार्यसिद्धिरखिला पार्श्वस्य तेजो महत्
Jain Education International
श्रीपार्श्वे प्रकटः प्रभाव गहनः श्रीपार्श्व ! सौख्यं कुरु ॥ १ ॥ " (७) श्री सोमप्रभसूरिभिर्युष्मदस्मच्छब्द सर्वविभक्तिस्वरूपप्ररूपकः ८पद्यात्मकः ' श्रीमन् ! धर्म' इत्यादिरूपः स्तवः प्राणायि । तस्य द्वितीयं पद्यमेवम्
* " त्वं नाथैस्त्वां स्तुवे नाथं, सनाथोऽहं त्वया नमः ।
तुभ्यं त्वन्मे" शुभं ज्ञानं, तैवानन्तंगुणास्त्वयि ॥ २ ॥ " (८) श्रीसोमसुन्दरसूरिविरचिता अस्मच्छन्दनवस्तवी युष्पच्छन्दनवस्तंवी तु मुद्रिता जैनस्तोत्रसङ्ग्रहस्य प्रथमे विभागे ।
साहित्यशास्त्रपारपारीणैरनेकैर्विद्वद्वरैः समसंस्कृतप्राकृतकाव्यान्यपि रचितानि । तथाहि१ मया संशोधितो ग्रन्योऽयं मुद्रापितोऽधुना श्रेष्ठिदेवचन्द्रलालमाइजैन पुस्तकोद्धार संस्थया ।
For Private & Personal Use Only
www.jainelibrary.org