________________
स्तुतिचतुर्विशतिकायाः
[ श्रीशोमन(१) श्रीहरिभद्रसूरिवर्यविरचिता 'संसारदावानलस्तुतिः ( संयुक्तव्यञ्जनरहिता), (२) श्रीजयशेखरसूरिप्रणीतं वीरस्तवनम्, (३) श्रीजिनवल्लभमुरिसूत्रितं श्रीमहावीरस्वामिस्तोत्रं, (४) श्रीजिनप्रभसूरिशार्दूलसन्हब्धषड्भाषामयश्रीचन्द्रप्रभजिनस्तवनान्तर्गतं समसंस्कृतस्तवनम् , तथा (५) एतत्सरिराजमणीतोष्टभाषात्मकश्रीऋषभस्तवनान्तर्गतं सैमसंस्कृतप्राकृतं स्तवनम् ।।
(६) श्रीहीरविजयस्वरीश्वरशिष्यरत्नश्रीसहजसागरकृतं २८पद्यपमितं जिनस्तवनम् । तस्य प्रथमं पद्यं यथा
____x “सोल्लाससिद्धिकमलावर ! वीर ! देव !
सेवे भवन्तमघवारणबद्धरणम् । कामं सुरासुरसमूहसभाविभावि
वाणीरसं परमसंवरवासभूमिः ॥ १॥" अनेकभाषात्मकान्यपि स्तवनानि विरचितानि जैनमहर्षिभिः । तथाहि
(१) महोपाध्यायश्रीरत्नशेखरगणिगुम्फितं संस्कृत-प्राकृत-शौरसेनीभाषात्रयसमं मालिनीच्छन्दोबद्धं २५पद्यप्रमितं चतुर्विंशतिजिनस्तवनम् । तस्येदमादिमं पद्यम्१ अस्या आदिमं पद्यमिदम्
" संसारदावानलदाहनीरं ___ संमोहधूलीहरणे समीरम् । मायारसादारणसारसीरं
नमामि वीरं गिरिसारधीरम् ॥ १॥" २ अस्यादिम पथं यथा
“'अकम्पसम्पल्लवलीवसन्त
निरीहंचित्ते विमले वसन्तम् । काम निकामं विरसें हसन्तं
नमामि वीर" सहसोप्लसन्तम् ॥ १॥" ३ इदं स्तोत्रं मुद्रितं काव्यमालायाः सप्तमगुच्छके ९७तमे पृष्ठे । तस्य चायं श्लोकोऽग्रिमः
“ भावारिवारणनिवारणदारुणोस
कण्ठीरवं मलयमन्दरसारधीरम् । वीरं नोमि कलिकालकलङ्कपङ्क
सम्भारसंहरणतुङ्गतरङ्गतोयम् ॥ १॥" ४ संस्कृत-प्राकृत-मागधी-शौरसेनी-पिशाची-चूलिकापैशाचिकी-समसंस्कृता-ऽपभ्रंशा इति अष्ट भाषाः। ५ अस्यायं पद्यमिदम्
" हेमसरोरुहभासं कलिमलकमलालिमथनहिमभासम् । भवभयधूलिमहाबल ! नोभेय ! भवन्तमामिवन्दे ॥ १॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org