________________
मुनिराज कृतायाः ]
*
भूमिका
अमरगिरिगरीयोमारुदेवीयदे हे कुवलयदलमालाकोमला कुन्तलाली । सजलजलदपाली किं नुं सनीलकण्ठीघननिवहमन्दं नन्दयन्ती जयाय ॥ १ ॥
""
"L
Jain Education International
(२) श्रीजिनकीर्तिमुनिवरैर्विरचितं पञ्चभाषात्मकं जिनस्तवनमित्युल्लेखा जैन ग्रन्थावल्याम् । ( ३ ) श्रीधर्मवर्धनमुनीशकृतं पद्माषात्मकं सटीकं श्रीपार्श्वनाथस्तवनम् । तस्यान्तिमं
पद्यं यथा
* " स्वर्भाषा संस्कृतीया तदनुप्रकृतिया मागधी सौरसेनी पैशाची ङ्गरूपाऽनुसृतावेधिरपभ्रंसिका सूत्रवाक्यैः । षट्र्वािग्भी रसैर्वा स्तुतिसुरसवती निर्मिता पार्श्वभर्तुः श्रीधर्माद् वर्धनेनामितसुकृतवतां ह्लादसुस्वाददा स्यात् ॥ "
(४) श्रीजिनप्रभसूरि सूत्रितं षड्भाषामयं श्रीचन्द्रप्रभस्तवनं यस्याद्यं पद्यमिदम्“ हारिहार हरहा सकुन्दसुन्दरदेहाभय ! केवलकमलाकेलिनिलय ! मञ्जुलगुणगणमय । !
कमलारुणकरचरण ! चरणभरधरणधवल ! बलसिद्धिरमणिसङ्गमविलासलालसमलमवदल ॥ १ ॥ "
(५) पण्डितशिरोमणिपण्डितश्रीमही कलशग णिशिष्यश्रीचारित्र सुन्दर गणिसन्दृन्ध संस्कृत( १ ) प्राकृत ( २ ) मागधी ( ३ ) शौरसेनी ( ४ ) पैशाची (५) चूलिकापैशाची ( ६ ) अपभ्रंश ( ७ ) इति भाषा सप्तकनिबद्धानि ऋषभ ( १ ) शान्ति ( २ ) नेमि (३) पार्श्व ( ४ ) वीर( ५ ) जिनानां सप्तसप्तवृत्तप्रमाणानि स्तोत्राणि । तेषामाद्यः श्लोको यथा
-
* " श्रीणी मीणा दोनैः प्रथमर्जिन पतिर्नाभिभूर्भूर्भुवः स्वःसेवाहेवाकिनाकिप्रभुमुकुट तटस्पृष्टपादारविन्दः ।
२५
भूतो भाँवी भवॆन् वाऽनणुर्रणुरपि वा भावरौशिः समस्तो यज्ज्ञाने तुल्यकालं प्रतिफलति यथैौस्वस्वरूपव्यवस्थाम् ॥ १ ॥
* संस्कृतप्राकृतभाषाविभक्तपूर्वार्धोत्तरार्धरूपा २५२ पद्यममाणा श्री मेघकुमारकथा श्रीदेवेन्द्रसूरिविरचितायां श्रीधर्म रत्नप्रकरणटीकायाम्, श्राद्धप्रतिक्रमणवृत्यपराभिधायां अर्थदीपिकायां ३८७श्लोकसङ्ख्याका शीलवतीकथा च । महोपाध्यायश्रीविनयविजयगणिगुम्फितेऽद्यावध्यप्रसिद्धे विज्ञप्ति पत्रेऽपि एवंविधानि भूयांसि सन्ति काव्यानि । तत्राद्यं पद्यं त्विदम् -
8
For Private & Personal Use Only
www.jainelibrary.org