SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ १२४ स्तुतिचतुर्विशतिकायाः पाठः टीकाङ्कः पृष्ठाङ्क: रसतरङ्गिण्याः शृङ्गारतिलकटीकायाम राजा राजार्चिताहेरनुपचितकलो यस्य चूडामणित्वं ___ २ १३९ नागा नागात्मजाधू नभसितधवलं यद्वपुर्भूपयन्ति । या रामारागिणी भून्मतिरिति यामिनों येन वोऽदाहि मारः । स ताः सप्ताश्चनुन्नारुणकिरणनिभाः पातु विभ्रत्रिनेत्रः ॥ रसमञ्जयाँ भानुकरमिश्रकृतायाम् गतागतकुतूहलं नयनयोरपाङ्गावधि २ १० स्मितं कुलनतभ्रुवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः कदाचिदपि चेत् तदा मनसि केवलं मज्जति ॥ केचित्-* हावो मुखविकारः स्याद् भावश्चित्तसमुद्भवः। २ १० विकारो नेत्रजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः॥ अन्ये-योषितां यौवनजो विकारो विभ्रमः अपरे–मदहर्षरागजनितो विपर्यासो विभ्रमः यथानिमित्तमासना-२ १० दुत्थाय अन्यत्र गमनं, पियकथामाक्षिप्य सख्या सहालापन, मुधैव हसितक्रोधी, पुष्पादीनां सहसैव परित्यागः, वस्त्राभरणमाल्यानां अकारणतः खण्डनं मण्डनं च । मातृ(का)प्रकरणे दितिर्माता च दैत्यानां देवानामदितिस्तथा । ३ २०५ विनता पक्षिणां माता कद्रुः पन्नगमातरि । * 'आजानु कनकगौरम्, आनाभेः शङ्खकुन्दहरधवलम्, आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽञ्जननिभं गरुडस्वरूपम् १ २०३ वाग्भटालारे यमक-श्लेष-चित्रेषु बवयोर्डलयोन भित् ( प० १, श्लो० २०) १ ६०॥ १ विद्यतेऽयं पाठः श्रीदेवेन्द्रसूरिकृते पार्श्वस्तोत्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy