________________
१२४
स्तुतिचतुर्विशतिकायाः
पाठः
टीकाङ्कः पृष्ठाङ्क: रसतरङ्गिण्याः शृङ्गारतिलकटीकायाम राजा राजार्चिताहेरनुपचितकलो यस्य चूडामणित्वं ___ २ १३९
नागा नागात्मजाधू नभसितधवलं यद्वपुर्भूपयन्ति । या रामारागिणी भून्मतिरिति यामिनों येन वोऽदाहि मारः । स ताः सप्ताश्चनुन्नारुणकिरणनिभाः पातु विभ्रत्रिनेत्रः ॥
रसमञ्जयाँ भानुकरमिश्रकृतायाम् गतागतकुतूहलं नयनयोरपाङ्गावधि
२ १० स्मितं कुलनतभ्रुवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः
कदाचिदपि चेत् तदा मनसि केवलं मज्जति ॥ केचित्-* हावो मुखविकारः स्याद् भावश्चित्तसमुद्भवः। २ १०
विकारो नेत्रजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः॥ अन्ये-योषितां यौवनजो विकारो विभ्रमः अपरे–मदहर्षरागजनितो विपर्यासो विभ्रमः यथानिमित्तमासना-२ १०
दुत्थाय अन्यत्र गमनं, पियकथामाक्षिप्य सख्या सहालापन, मुधैव हसितक्रोधी, पुष्पादीनां सहसैव परित्यागः, वस्त्राभरणमाल्यानां अकारणतः खण्डनं मण्डनं च ।
मातृ(का)प्रकरणे दितिर्माता च दैत्यानां देवानामदितिस्तथा ।
३ २०५ विनता पक्षिणां माता कद्रुः पन्नगमातरि । * 'आजानु कनकगौरम्, आनाभेः शङ्खकुन्दहरधवलम्, आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽञ्जननिभं गरुडस्वरूपम् १ २०३
वाग्भटालारे यमक-श्लेष-चित्रेषु बवयोर्डलयोन भित् ( प० १, श्लो० २०) १ ६०॥
१ विद्यतेऽयं पाठः श्रीदेवेन्द्रसूरिकृते पार्श्वस्तोत्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org