________________
२
पाठ:
'लिङ्गभेदं तु मेनिरे (१० ४, श्लो० ५८ )
नैयायिकादयः
टीका चतुष्टयार्न्तगत साक्षिभूतपाठाः
* लिङ्गपरामर्शोऽनुमानम् - मणिकृतः हिताहितप्राप्तिपरिहारोपदेष्टा गुरुः
आपरमाणुदर्शिनो योगिनः
२ १९
४ १९६
आराध्यत्वेन ज्ञानं भक्तिः - वर्धमानचरणाः परस्परविनिर्लुठितक्षणक्षयिलक्षणनिरंशाः परमाणवः पदार्था: - बौद्धाः ४ २५२
२ २२५
परामृश्यमाणं लिङ्गमनुमानम् - उदयनाचार्याः प्रमितिविषयाः पदार्थाः-वैशेषिकादयः
४ २५१
२२ २५ ४ २१०
निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत् पद्यते - चरति अत्र लक्ष्मीः इति पद्यम् मन्ये-श-ध्रुवं प्रायो- नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ।। शिवेन निर्मिता माया मायया निर्मितं जगत् संहिता च पदं चैव सामवेदाज्जातः सामजः
श्रुतौ
नित्यानन्द सुखाभिव्यक्तिः
सामानि गायतो ब्रह्मणः करादष्टौ गजाः समुत्पन्नाः
निरुक्तौ
सम्पूर्णश्च श्लोकस्तु यथा
"
प्राकृतसाहित्ये
अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं ( आवश्यके सटीके ६८त पत्रे गा. ९२ )
Jain Education International
" विभिन्नलिङ्गवचनां नातिहीनाधिकां च ताम् । निघ्नन्ति बुधाः कापि लिङ्गभेदं तु मेनिरे ॥ "
सासणास हि अाए तओ सुत्तं पवत्त " इति उत्तरार्धम् ।
टीकाङ्कः पृष्ठाङ्कः
१
१३
२
१४
For Private & Personal Use Only
४
२
२
mor
४
२
३२५
४
४
४
२८५
४९
२६ ४
१५
www.jainelibrary.org