SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ १३ पाठ: १२८ टीकाचतुष्टयान्तर्गतसाक्षिभूतपाठाः टीकाङ्क: पृष्ठाङ्क: मृच्छकटिके वेश्याः श्मशानसुमना इव वर्जनीयाः ( चतुर्थेऽङ्के श्लो० १४) २ १० रघुवंशे वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ( स० १, श्लो० १) २ २०५ रामायणे सुरापरिग्रहाद् देवाः, सुराख्या इति विश्रुताः । अपरिग्रहात् तस्या, दैतेयाश्चासुराः स्मृताः॥ वासवदत्तायाम् आन्दोलकुसुमकेशरशरेण तन्वी शान्तिनाथचरित्रे व्यन्तरा ब्रह्मगुप्तीना-मास्यानीव नव ध्रुवम् । २ ७९ विकासिहैमपद्मानि, स्वामिनोऽग्रे विचक्रिरे ॥ द्वयोयोन्य॑धात् पादौ, चलंस्तेषु जगत्पतिः। सुराः सञ्चारयामासुः, सप्तान्यानि पुरः पुरः॥ हैमे योगशास्त्रे या देवे देवता बुद्धि-गुरौ च गुरुतामतिः। ४ १७८ धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥ हैमे वीतरागस्तोत्रे जघन्यतः कोटिसङ्ग्यास्त्वां सेवन्ते सुरासुराः । चाणाक्ये सन्तोषस्त्रिपु कर्तव्यः, स्वदारे भोजने धने । ९२ त्रिषु चैव न कर्तव्यो, दाने चाध्ययने नये । प्रकीर्णके नेमिनं नौमि भक्तया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy