________________
१३
पाठ:
१२८
टीकाचतुष्टयान्तर्गतसाक्षिभूतपाठाः
टीकाङ्क: पृष्ठाङ्क: मृच्छकटिके वेश्याः श्मशानसुमना इव वर्जनीयाः ( चतुर्थेऽङ्के श्लो० १४) २ १०
रघुवंशे वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ( स० १, श्लो० १) २ २०५
रामायणे सुरापरिग्रहाद् देवाः, सुराख्या इति विश्रुताः । अपरिग्रहात् तस्या, दैतेयाश्चासुराः स्मृताः॥
वासवदत्तायाम् आन्दोलकुसुमकेशरशरेण तन्वी
शान्तिनाथचरित्रे व्यन्तरा ब्रह्मगुप्तीना-मास्यानीव नव ध्रुवम् । २ ७९ विकासिहैमपद्मानि, स्वामिनोऽग्रे विचक्रिरे ॥ द्वयोयोन्य॑धात् पादौ, चलंस्तेषु जगत्पतिः। सुराः सञ्चारयामासुः, सप्तान्यानि पुरः पुरः॥
हैमे योगशास्त्रे या देवे देवता बुद्धि-गुरौ च गुरुतामतिः। ४ १७८ धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥
हैमे वीतरागस्तोत्रे जघन्यतः कोटिसङ्ग्यास्त्वां सेवन्ते सुरासुराः ।
चाणाक्ये सन्तोषस्त्रिपु कर्तव्यः, स्वदारे भोजने धने । ९२ त्रिषु चैव न कर्तव्यो, दाने चाध्ययने नये ।
प्रकीर्णके नेमिनं नौमि भक्तया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org