________________
स्तुतिचतुर्विशप्तिकायाः
पाठ:
ع ع ع
ع ع
ع م
१८५
टीकाङ्कः पृष्ठाङ्क: अध्याहारस्तदा कार्यो, मुख्यार्थप्रतिपत्तये ॥ इण् सिजि इणः सिलोपे गादेशो वक्तव्यः
२५३ इदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्ट तदिति परोक्षे विजानीयात् ।। ऋटुरषाणां मूओं
२१६ कृदिकारात् कृदिकारादक्तिनो वा ङीप्
२ १९५ गौरादित्वात् ङीष्
२ १५० धर्मप्रजासम्पन्ने दारे नान्यं० (अभि० का०३,श्लो० १७७, पृ०२१)२ ९ न निष्ठादिषु
२ १५ परमोत्तमोत्कृष्टाः पूज्यैः प्रकान्तपसिद्धानुभूतार्थविषयस्तच्छन्दो यदुपादानं नापेक्षते १-२ १८५ प्राण्यङ्गतूर्यसेनाङ्गानाम् भुवश्च वाच्यः
४८ वा धेटां शोछो षोघ्राधेट
१७ स्त्रीलिङ्गने वा बहुवचनान्तश्च (अभि० का०४, श्लो०११,पृ० ४५२)२ एके-अर्थसमाप्तिः पदम्
२ १५८ अन्ये-स्यावन्तं त्याद्यन्तं च तत् अपरे-एकाधिकपश्चाशत्कोव्योऽष्टौ लक्षकाः ते द्वे (हे ? ) साश्च। २ १५८
षडशीतिचत्वारिंशदधिकशताष्टौ शतानि पुनः॥ वर्णाष्टकमेकपदे श्लोकाना मानमागमस्योक्तम् । २ १५८ जिनभाषितस्य सैकादशाङ्गापूर्वस्य विद्वद्भिः॥
कुमारसम्भवे * विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ( स०१, श्लो०५९)
२ ११६ भारवीये स्वभावपक्राण्यलकानि केषां (तासाम्)
२ १०५ १पाणिनीये (२-१-६१) तु 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । इति पाठः । २ 'शाच्छासा. प्राधेटो वो (इति वक्तव्यम् ) इति सारस्वते (सू० ७२६)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org