SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशप्तिकायाः पाठ: ع ع ع ع ع ع م १८५ टीकाङ्कः पृष्ठाङ्क: अध्याहारस्तदा कार्यो, मुख्यार्थप्रतिपत्तये ॥ इण् सिजि इणः सिलोपे गादेशो वक्तव्यः २५३ इदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्ट तदिति परोक्षे विजानीयात् ।। ऋटुरषाणां मूओं २१६ कृदिकारात् कृदिकारादक्तिनो वा ङीप् २ १९५ गौरादित्वात् ङीष् २ १५० धर्मप्रजासम्पन्ने दारे नान्यं० (अभि० का०३,श्लो० १७७, पृ०२१)२ ९ न निष्ठादिषु २ १५ परमोत्तमोत्कृष्टाः पूज्यैः प्रकान्तपसिद्धानुभूतार्थविषयस्तच्छन्दो यदुपादानं नापेक्षते १-२ १८५ प्राण्यङ्गतूर्यसेनाङ्गानाम् भुवश्च वाच्यः ४८ वा धेटां शोछो षोघ्राधेट १७ स्त्रीलिङ्गने वा बहुवचनान्तश्च (अभि० का०४, श्लो०११,पृ० ४५२)२ एके-अर्थसमाप्तिः पदम् २ १५८ अन्ये-स्यावन्तं त्याद्यन्तं च तत् अपरे-एकाधिकपश्चाशत्कोव्योऽष्टौ लक्षकाः ते द्वे (हे ? ) साश्च। २ १५८ षडशीतिचत्वारिंशदधिकशताष्टौ शतानि पुनः॥ वर्णाष्टकमेकपदे श्लोकाना मानमागमस्योक्तम् । २ १५८ जिनभाषितस्य सैकादशाङ्गापूर्वस्य विद्वद्भिः॥ कुमारसम्भवे * विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ( स०१, श्लो०५९) २ ११६ भारवीये स्वभावपक्राण्यलकानि केषां (तासाम्) २ १०५ १पाणिनीये (२-१-६१) तु 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । इति पाठः । २ 'शाच्छासा. प्राधेटो वो (इति वक्तव्यम् ) इति सारस्वते (सू० ७२६)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy