________________
मुनिराजकृताया
भूमिका कोटीरश्रीमानुचन्द्रोपाध्यायानां शिष्यवर्या विद्वदुर्गा अष्टोत्तरशतावधानकर्मकर्मठाः समकालीनसम्राश्रीअकबरप्रदत्त पुंस्फुरफ)हमिति बिरुदमण्डिताश्च । तेषां वाचकश्रीभानुचन्द्रान्तेवासित्वं मुनितारकतारकपतिश्रीहीरविजयसूरीश्वरसहाध्यायिश्रीसकलचन्द्रोपाध्यायशिष्यरत्नश्रीसूरचन्द्रपंन्यासमशिष्यत्वं च स्पष्टीभवति तद्गुरुवरकृतकादम्बरीवृत्तिप्रारम्भगतनिम्नलिखितपद्यावकोकनेन
" श्रीमत्तपःपक्षसहस्रदीधितिः, श्रीहीरसरिः समभून्महोदयः ।
यद्वक्त्रसौन्दर्यगुणं विलोकयन्, ययौ सुरौघः किमु निर्निमेषताम् ? ॥ ६॥ अनन्यसौजन्यगुणैगरीयान्, विशिष्टशिष्टाचरणैर्वरीयान् । तत्पट्टपाथोनिधिपूर्णचन्द्रो, विराजते श्रीविजयादिसेनः ॥ ७॥ तत्पट्टोदयचूलाव-लम्बिपूर्णेन्दुसन्निभः श्रीमान् ।
श्रीविजयतिलकमूरिभूरिगुणैर्भूषितो जयति ॥ ८॥ तत्सम्पदाये प्रथितप्रभावो, बभूव दानर्षिरतिप्रसिद्धः। यदीयवैराग्यका प्रवक्तुं, प्राप्तो गुरुः किं हरिसविधानम् ? ॥९॥ तद्दीक्षितानेकविनेयवर्ग-मुक्तालतामध्यमणिप्रकारः । श्रीवाचकेन्द्रः सकलादिचन्द्रो, बभूव विश्वाद्भुतवाग्विलासः॥ १० ॥ श्रीसूरचन्द्रः समभूत् तदीय-शिष्याग्रणीन्यायविदां वरेण्यः । यतर्फयुक्त्या त्रिदिवं निषेवे, तिरस्कृतश्चित्रशिखण्डिजोऽपि ॥ ११ ॥ तदीयपादाम्बुजचश्चरीको, विराजतेऽद्धा हरिधीसखाभः ।। श्रीवाचकः सम्पति भानुचन्द्रो, ह्यकब्बरक्ष्मापतिदत्तमानः ॥ १२॥ श्रीशाहिचेतोऽजषडङ्घ्रितुल्यः, श्रीसिद्धिचन्द्रोऽस्ति मदीयशिष्यः ।
'कादम्बरी 'वृत्तिरियं तदीय-सनोमुदे तेन मया प्रतन्यते ॥ १३॥" १ श्रीविजयप्रशस्ति( स० ९, श्लो० २८ )टीकाऽवलोकनादवगम्यते यदुत १६३९तमे विक्रमार्के ज्येष्ठकृष्णत्रयोदश्यां फतेहपुरप्रवेशसमये श्रीहीरविजयसूरीश्वरैः सार्धं ये त्रयोदश मुनीश्वरा आसन् तेषु श्रीशान्तिचन्द्रनामा मुनीश्वरो नृपमनोरञ्जकोऽष्टोत्तरशतावधानविधायक आसीत् ।
२ एतदर्थमवलोक्यतां पृष्ठम् ७८।।
३ एमिरुपाध्यायैः निरमायि नानाकृतयो गूर्जरगिरायामिति ज्ञायते 'जैनगूर्जरकविओ'संज्ञकात् पुस्तकात् (पृ० २७५-२८४)।
४ इदमपि विचित्रं यथा महाकविश्रीवाणभट्टतत्तनयाभ्यां प्रणीता कादम्बरी तथा तट्टीका श्रीभानुचन्द्रोपाध्यायतच्छिष्यरत्नश्रीसिसिचन्द्रगणिभ्यां विनिर्मिता अर्थात् पितृपुत्रकृतकाव्यस्य वृत्तिळघायि गुरुशिष्याभ्याम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org