________________
श्री सिद्धिचन्द्रगणिवृत्तान्तः
76
अथ द्वितीयवृत्तिविरचयितारः कविकुञ्जराः कुन्देन्दुकीर्तयः श्रीसिद्धिचन्द्रगणयः कां मेदिनीमण्डली कदा च स्वचारित्रपवित्रतया पावयामासुरिति जिज्ञासमानस्य जिज्ञासा तत्कृतवृत्तिप्रारम्भप्रतिष्ठितपद्यपञ्चकप्रेक्षणेन प्रशाम्यति । तथाहि
" अस्ति श्रीमदखण्डपाठकगणप्राप्तप्रतिष्ठोन्नतिभूपाला विन्द्यमानचरण: श्री भानुचन्द्रो गुरुः । यत्कीर्तिर्भुवनाङ्गणे गुणगणच्छन्ने न मान्ती पुनः
भ्रा ( घा १ )तुः कर्णगताऽकरोदभिनवब्रह्माण्डयाच्चामिव ॥ १ ॥ यदुपदेशवशेन मुदं वहन, निखिलमण्डलवासिजने निजे ।
मृतधनं च करं च स जीजिआऽभिधमकब्बर भूपतिरत्यजत् ॥ ३ ॥ तस्यान्तेनिलयी विधेयजगतीलोकः स्मरो मूर्त्तिमान्
विद्वद्वृन्दगजेन्द्र तर्जनहरिः श्रीसिद्धिचन्द्रोऽस्ति सः । यत्कीर्तिं भुजगाङ्गन्नावलिभिरुद्गीतां समाकर्णयन
आनन्दामृत पूर्ण कर्णकुहरः शेषः सुखं खेलति ॥ ४ ॥ परेषां यद्दूरे हृदयसरणेरस्ति तदिदं
घधानानामष्टोत्तरशतकमालोक्य मुदितः । महाराजः श्रीमान कबरनृपो यस्य सहसा
विख्यातामाख्यां सपदि विदेधे पुस्फुहमिति ॥ ५॥ बालबोधकृते तेन, परोपकारशालिना ।
संक्षिप्ता क्रियते वृत्तिः, शोभना शोभनस्तुतेः ॥६॥"
अनेन स्फुटीभवति यदुतेमे परोपकारिशिरोमणयः श्रीसिद्धिचन्द्रगणयः कविकोटि
Jain Education International
१ एतत्पद्येनावगम्यते यदुत श्रीसिद्धिचन्द्रगणिभिः निजलघुताया निर्देशं विहाय सौवं पाण्डित्यं प्रकटीकृतम् । एषा पद्धतिर्दोषात्मिकेति मन्यमानैः मीमांसामेदिनीमवतार्यतां श्रीमद्वाग्भटैर्यदुक्तं स्वप्रशंसायां काव्यानुशासनस्य स्वोपज्ञालङ्कारतिलकवृत्तौ । तच्चेदम्
“ विनिर्मिताने कनव्यभव्यनाटक च्छन्दोऽलङ्कारमहाकाव्य प्रमुख महाः बन्धबन्धुरोऽपारतर शास्त्रसागरसमुत्तरणतीर्थायमानशेमुषीसमभ्यस्त समस्तानवद्यविद्या विनोद कन्दलित सकल कलाकलापसम्पदुद्भटो महाकविः (श्रीवाग्भटो - भीष्टदेवतानमस्कारपूर्वकमुपक्रमते । ) "
२ छन्दोभङ्गनिवारणार्थे पदविनिमयः ।
For Private & Personal Use Only
www.jainelibrary.org