________________
सुमिराजकृतायाः ]
भूमिका
७१
अनेनदमपि प्रतीयते यदुत श्रीमेरुविजयसत्ता समयः वैक्रमीयाऽष्टादशशताब्दी । ईरियावही सज्झाय- मेतार्यमुनिसझाय- नंदिषेणमुनिसज्झायसंज्ञकानि गूर्जरकाव्यानि एतत्कर्तृकाणि । तभ नंदिषेण मुनिसज्झायप्रान्ते ( पृ० ४३२) निगदितं तै:
" जयविजय गुरु सीस, तस हरख नमे निश दीस,
मेरुविजय इम बोले, एहवा गुरुने कुण तोळे
་་
अनेन हर्षविजयनामाऽन्योऽपि विनेयः श्रीजय विजयानामिति ज्ञायते ।
जागरू
१ - ३ प्रेक्ष्यतामुपर्युक्तायां सज्झायमालायाम् ( पृ०७३, ४२३ )— 'इम जे इरियावहि पडिक्कमे, शिवरमणी ते साथे रमे
66
श्री जयविजय गुरुनो शीश, मेरुविजय ते नामे शीस " १६
" पंडित जयविजय केरो मेरु नमे रिषिराज
एवा महामुनिवरने नामे, लहिए अविचल राज " १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org