SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सुमिराजकृतायाः ] भूमिका ७१ अनेनदमपि प्रतीयते यदुत श्रीमेरुविजयसत्ता समयः वैक्रमीयाऽष्टादशशताब्दी । ईरियावही सज्झाय- मेतार्यमुनिसझाय- नंदिषेणमुनिसज्झायसंज्ञकानि गूर्जरकाव्यानि एतत्कर्तृकाणि । तभ नंदिषेण मुनिसज्झायप्रान्ते ( पृ० ४३२) निगदितं तै: " जयविजय गुरु सीस, तस हरख नमे निश दीस, मेरुविजय इम बोले, एहवा गुरुने कुण तोळे ་་ अनेन हर्षविजयनामाऽन्योऽपि विनेयः श्रीजय विजयानामिति ज्ञायते । जागरू १ - ३ प्रेक्ष्यतामुपर्युक्तायां सज्झायमालायाम् ( पृ०७३, ४२३ )— 'इम जे इरियावहि पडिक्कमे, शिवरमणी ते साथे रमे 66 श्री जयविजय गुरुनो शीश, मेरुविजय ते नामे शीस " १६ " पंडित जयविजय केरो मेरु नमे रिषिराज एवा महामुनिवरने नामे, लहिए अविचल राज " १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy