SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्तुप्तिचतुर्विंशतिकायाः [श्रीशोभनगणिना जयविजयेन लिखितं ॥ संवत् १६७१ वर्षे आश्विनासित ८ दिने । श्री ईदलपुरनगरे........" लीबडीभाण्डागारसत्का ऋषिमंडलप्रतिरपि लिखिताऽमीभिरिति ज्ञायते निम्नलिखितोल्लेखात् " संवत् १६७३ वर्षे पौषासितद्वादशीतिथौ बुधवासरे सकलपण्डितमण्डलीमुकुटायमानपण्डितश्री५श्रीदेवविजयगणिचरणारविन्दचञ्चरीकायमान(ण) जयविजयगणिना लिखितेयं प्रतिरिति" श्रीजयविजयगणीनां शिष्यादिपरिवारः विबुधवरश्रीजयविजयगणीनां श्रीशुभ विजयनामा शिष्यः श्रीसुमतिविजयावः प्रशिष्यः, श्रीरामविजयाभिधस्तेषां शिष्यस्य प्रशिष्य इति प्राग् ( पृ०६४ ) निर्दिष्टम् । अत्र तु तेषां मेरुविजयाभिधानोऽपरः शिष्य इति सूच्यते । तत्र 'गजसुकुमाल'सज्झायप्रमुखगूर्जरकृतयः प्रमाणम् । तथाहि "जे मुनि उपसम एणी परे आदरेजी ते लहे अविचल शिवसुखवास रे । बुध जयविजय तेणे सुपसाउलेजी मेरुविजयनी पुंगी आश रे ॥१४॥" अपरश्च सज्झायमालायां २२५तमे पृष्ठे " श्रीअकबर पुर माहे रही, कीधो एह सझाय । संवत सत्तर कर १७०२ श्रावण मासे, व्रत पालता रे दुःख दुरित पलाय के ॥३८॥ श्री देवविजय पंडितवरु, श्रीजयविजय बुधराय । तस शिष्य मेरुविजय कहे व्रत पालतां रे नवनिधि घरि थांय के ॥ २९॥ -नववाडनी सझायेति संज्ञकायां गूजेरकृती १ अनेनावगम्यते यदुत एतावत्संवत्सरं यावत् तु तेषां सत्तायाः सम्भावना। २ चुनीजी( काशी )भाण्डागारस्य भगवतीसूत्रस्तबुकविवरणप्रतिप्रान्तस्थनिम्नलिखितोल्लेखगता इमे एव अन्ये वेति गवेषणीयमितिहासज्ञैः___“संवत् १८०२ वर्षे शाके १६६७प्रवर्तमाने ज्येष्ट( 8 )वदि १४ तिथौ रविवारे सकलपण्डितशिरोमणिपण्डितश्रीजयविजयगणिशिष्यश्रीविजय(?)गणिपण्डितश्रीधीरविजयगणिभाग्यविजयेन लिपीकृतं श्रीपद्मावतीनगरे महाराजाधिराजश्रीअभैसिंहजीविजय( यि )राज्ये ।" ३ एतेषां शिष्यनामावगम्यते श्रविजयधर्मसूरिसङ्कलिते प्रशस्तिसङ्कहे राजप्रश्नीयोपाङ्गान्ते निम्नलिखितोल्लेखात् "संवत् १७२४ वर्षे भाद्रपदासितैकादश्यां तिथौ भौमवासरे पुष्यनक्षत्रे सकलपण्डितमण्डलीमण्डनैकमुकुटायमानपं०श्रीजयविजयगाणिशिष्यपण्डितश्रीमेरुविजयगणिचरणारविन्दचञ्चरीकायमाणमानसेन गणिना दर्शनविजयेन ।' श्रीमरुविजयनामधेया अन्येऽपि मुनिवरा अभूवन् । तजिज्ञासुभिदृश्यतां पण्डितावतंसश्रीमेरुविजयगणिकृतश्रीचतुर्विंशतिजिनानन्दस्तुतीनां मदीया भूमिका (पृ०२५-२६)। ४ १९३४तमेऽब्दे अमदावादस्थ टाइम्स'मुद्रणालये मुद्रिते उत्तमचंद-केशवलाल-सांकलचंदद्वाराप्रकाशिते सज्झायमालासंज्ञके ग्रन्थे गजसुकुमालसज्झायस्य पृष्ठाङ्कः ४५३तमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy