SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ जिनस्तुतयः ] प्रस्ताव: Jain Education International स्तुतिचतुर्विंशतिका श्री सिद्धिचन्द्रगणिरचिता वृत्तिः । शश्वत् क्षीरपयोधिजामधुकरीसंसेव्यमानक्रमाम्भोजन्मद्वितयः शिवं स दिशतु श्रीपार्श्वचिन्तामणिः । कस्तूरीकृतपत्रवल्लिहृदया यत्कीर्तिकान्ता कि द्रष्टुं विश्वमितस्ततः शशितनुः कौतूहलाद् भ्राम्यति ॥ १ ॥ अस्ति श्रीमदखण्डपाठकगणप्राप्तप्रतिष्ठोन्नतिभूपालावलिवन्द्यमानचरणः श्रीभानुचन्द्रो गुरुः । यत्कीर्तिर्भुवनाङ्गणे गुणगणच्छन्ने न मान्ती पुनः धातुः कर्णगताऽकरोदभिनवब्रह्माण्डयाञ्चामिव ॥२॥ यदुपदेशवशेन मुदं दधन् निखिलमण्डलवासिजने निजे । मृतधनं च करं च स जीजिआऽभिधमकब्जर भूपतिरत्यजत् ॥ ३ ॥ - शार्दूलविक्रीडितम - द्रुतविलम्बितम् - शार्दूल • तस्यान्तेनिलयी विधेयजगतीलोकः स्मरो मूर्तिमान् विद्वद्वृन्दगंजेन्द्रतर्जनहरिः श्रीसिद्धिचन्द्रोऽस्ति सः । यत्कीर्तिं भुजगाङ्गनावलिभिरुगीतां समाकर्णयन् आनन्दामृतपूर्णकर्णकुहरः शेषः सुखं खेलति ॥ ४ ॥ - शार्दूल० परेषां यद्दूरे हृदयसरणेरस्ति तदिदं वधानानामष्टोत्तरशतकमालोक्य मुदितः । महाराजः श्रीमानकबरनृपो यस्य सहसा भुविख्यातामाख्यां सपदि षुस्फुमेति विदधे ॥ ५ ॥ For Private & Personal Use Only - शिखरिणी बालबोधकृते तेन, परोपकृतिशालिना । संक्षिप्ता क्रियते वृत्तिः, शोभना शोभनस्तुतेः ॥ ६ ॥ - अनुष्टुप www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy