________________
जिनस्तुतयः ]
प्रस्ताव:
Jain Education International
स्तुतिचतुर्विंशतिका
श्री सिद्धिचन्द्रगणिरचिता वृत्तिः ।
शश्वत् क्षीरपयोधिजामधुकरीसंसेव्यमानक्रमाम्भोजन्मद्वितयः शिवं स दिशतु श्रीपार्श्वचिन्तामणिः । कस्तूरीकृतपत्रवल्लिहृदया यत्कीर्तिकान्ता कि
द्रष्टुं विश्वमितस्ततः शशितनुः कौतूहलाद् भ्राम्यति ॥ १ ॥
अस्ति श्रीमदखण्डपाठकगणप्राप्तप्रतिष्ठोन्नतिभूपालावलिवन्द्यमानचरणः श्रीभानुचन्द्रो गुरुः । यत्कीर्तिर्भुवनाङ्गणे गुणगणच्छन्ने न मान्ती पुनः धातुः कर्णगताऽकरोदभिनवब्रह्माण्डयाञ्चामिव ॥२॥
यदुपदेशवशेन मुदं दधन् निखिलमण्डलवासिजने निजे । मृतधनं च करं च स जीजिआऽभिधमकब्जर भूपतिरत्यजत् ॥ ३ ॥
- शार्दूलविक्रीडितम
- द्रुतविलम्बितम्
- शार्दूल •
तस्यान्तेनिलयी विधेयजगतीलोकः स्मरो मूर्तिमान् विद्वद्वृन्दगंजेन्द्रतर्जनहरिः श्रीसिद्धिचन्द्रोऽस्ति सः । यत्कीर्तिं भुजगाङ्गनावलिभिरुगीतां समाकर्णयन् आनन्दामृतपूर्णकर्णकुहरः शेषः सुखं खेलति ॥ ४ ॥
- शार्दूल०
परेषां यद्दूरे हृदयसरणेरस्ति तदिदं
वधानानामष्टोत्तरशतकमालोक्य मुदितः । महाराजः श्रीमानकबरनृपो यस्य सहसा भुविख्यातामाख्यां सपदि षुस्फुमेति विदधे ॥ ५ ॥
For Private & Personal Use Only
- शिखरिणी
बालबोधकृते तेन, परोपकृतिशालिना । संक्षिप्ता क्रियते वृत्तिः, शोभना शोभनस्तुतेः ॥ ६ ॥
- अनुष्टुप
www.jainelibrary.org