SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ७४ स्तुतिचतुर्विशतिका [६ श्रीमहामम लमे । करे प्रणयः-स्नेहोऽस्ति ययोः ते करमणयिनी। सत् च तव कुवलयं च सत्कुवलयं, पातालं सत्कुवलयं च पातालसत्कुवलयं, निरुद्धं पातालसत्कुवलयं यामिस्ता निरुद्धपातालसत्कुशलयाः। वलं विद्यते ययोस्ते बलिनी ॥ इति तुर्यवृत्तार्थः॥४॥ श्रीपद्मप्रभदेवस्य, स्तुतेरो लिबीकृतः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेचिना ॥ ॥ इति पद्मप्रभजिनस्तुतिवृत्तिः ॥६॥ दे० व्या०-गान्धारीति । हे गान्धारि ! देवि ! ते-तव वज्रमुसले-आयुधे जयतः-सर्वोत्कर्षेण वर्तेते इस्पन्वयः । 'जि जये' धातुः । ' जयतः' इति क्रियापदम् । के कर्तृणी ? । 'वज्रमुसले । वज्र-कुलिशं मुसळ-शचविशेष: अनयोईन्द्रः। किंविशिष्टे वज्रमुसले.१। 'समीरपातालसत्कुवलयावलिनीलभे 'समीरस्यवायोः पात:-पतनं तेन आ-समन्तात लसन्ती-शोभायमाना या कुवलयावलि:-कमलश्रेणिः तद्वत् नीलाहरिता भा-कान्तिर्ययोस्ते तथोक्ते। पुनः किंविशिष्टे ! । 'बलिनी' बलं-सारं विद्यते ययोस्ते तथोके । पुनः किंविशिष्ठे ?।'करप्रणयिनी' करे-हस्ते प्रणयः-लेहो विद्यते ययोः ते तथोके, अनवरतं तयोर्हस्ते एव प्रियमाणस्वास् । कस्याः। तक-भवत्याः। यत्तदोनित्यामिसम्बन्धात् ये वजमुसले कीती:-यशासि छमेरीप्रामतः। 'म लामे' धातः । किविशियाः कीर्ती 'निहनुपातालसत्कुवलया, निरुद्धं-आवृतं पातालसदां-पातालबासिनो कबछयं-पृथ्वीवलयं आभिः तास्तथोक्ताः। निरुद्धं पातालं सत्-शोभनं कुवलयंपृथ्वीवलयं च याभिः तास्तथोक्ताः इत्यर्थो वा ॥ इति चतुर्थवृत्तार्थः । वसन्ततिलकाच्छन्दः । " स्याता बसन्ततिलका तमणा जगी गः" इति तलक्षणम् ॥४॥ W.MAAI श्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy