________________
७ श्रीसुपार्श्वजिनस्तुतयः
अथ श्री जिन स्मरणम्
कृतनति कृतवान् यो जन्तुजातं निरस्तस्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व
स्मर परमदमाया मानवाधाय शस्तम् ॥ १ ॥
Jain Education International
ज० वि० - कृतनतीति । हे मानव ! त्वं चित्तवृत्तेः- मनोव्यापारस्य विषयंएका आधाय कृत्वा वं सुपार्श्व -सुपार्श्वनामानमर्द्दन्तं सुचिरं - प्रभूतकालं स्मर- ध्यायेति क्रियाकारकसम्बन्धः । मानवेत्यत्र बवयोरैक्यं तु यमकवशादेव । अत्र 'स्मर' इति क्रियापदम्। कः कर्ता ? 'स्व' | के कर्मतापनम् : ' सुपार्श्वम् । कथम् १' सुचिरम् ' । सुपार्श्वे कथंभूतम् ' 'शस्तं' शोभनम् । किं कृत्वा ? ' आधाय' । किं कर्मतापत्रम् ? अक्वित्वम् । कस्याः १ 'बिसहुचे : ' कथंभूतायाः ? 'परमदमायाः परम उत्कृष्टो दम- उपशमो यस्याः सा तथा तस्याः । यश्वदोरभि सम्बन्धात् तं कम् ? यः सुपार्श्वः कृतनति - कृतमणामं जन्तुजातं - प्राणिसमूहं ' निस्स्तस्ययपरमदमायामानबाधायशः स्मरः कामः परे-श रे- शत्रवः मदो-जात्याद्यष्टविधः माया-कपटात्मिका मान:- अभिमानः बाधा - पीडा अयश:-अकीर्तिः एतानि निरस्तानि - बफनीतानि येव तत् तथा, एतादृशं कृतवान्- चक्रे इति क्रियाकारकान्वयः । अत्रापि ' कृतवान्' इति क्रियापदम् । का कर्ता ? ' यः । किं कर्मतापत्रम् ? 'जन्तुजातम् । कथंभूतं कृतवान् ? ' निरस्तस्मरपरमदमायामानबाघायशः ' । कथंभूतं सत् १ ' कृतनात ' ॥
:
-मालिनी ( ८, ७ )
अथ समासः कृता नतिर्येन तत् कृतमति ' बहुव्रीहिः ' । तत् कृत० । जन्तूनां जातं जन्तुजातं ' तत्पुरुषः ' । तज्जन्तुजातम् । स्मरच परे च मदश्च माया च मानव बाधा व अवशथ स्मरपरमदमायामानबाधायशांसि ' इतरेतरद्वन्द्वः ' । निरस्तानि स्मरपरमदमायामानबाधायशांसि येन वत् निरस्तस्मरपर ० ' बहुव्रीहि: ' । तन्निरस्तस्मर० । न विचलत्वं अविचलत्वं ' तत्पुरुषः " । तत् अविचलत्वम् । चित्तस्य वृतिः चित्तवृत्तिः 'तत्पुरुषः । तस्याः चित्तवृतेः । शोभनानि पानि यस्य स सुपार्श्वः ' तत्पुरुषः ' । परमो दमो यस्याः सा परमदमा ' बहुव्रीहिः ' । तस्याः परमदमायाः ।। इति काव्यार्थः ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org