________________
भूमिका
मुनिराजकृताया]
(११) एभिरेव महात्मभिः प्रणीतोऽनुषुवृत्तात्मकः प्रकरणरत्नाकरस्य द्वितीये भागे (१०२५७) प्रसिद्धः १३पद्यममित एतादृग्यमकालङ्कन्तः श्रीवीरजिनस्तवः। तस्य द्वितीय पयामिदम्
*"श्रितास्त्वां कमलाहर्य-कल्पपादपयोज ! ये ।
करौ तान् प्रति विश्वैक-कल्पपादप ! योजये ॥१॥" (१२) एतत्सूरिसत्तमः श्रीपार्श्वनाथप्रातिहार्यस्तवनं दशवृतात्मक रयोद्धताच्छन्दसि व्यरचि । तत्र चायं श्लोकोऽनिमः--
" त्वां 'विनुत्य महिमश्रिया मेहं
पैमनाङ्क ! मैग्दर्पकोषिणम् । स्वा पुनामि "किमपीने । रक्षिता
पल ! गा कैमठदपकोपिणम् ॥१॥" (१३) एतत्मभुषणीतो नववृत्तात्मकः श्रीपार्श्वनाथस्तवः। तस्य चायमादिमः श्लोकः
* श्रीपार्ष भक्तिः स्तौमि, महोदधिमहिसम् (१)।
उद्धरन्तं जगद् दुःखे-महोदषिमंगाईतम् ॥ १॥" (१४) एभिः मुनिप्रष्ठैनिमिता श्रीचन्द्रप्रमस्वाधिस्तुति पकरणरत्नाकरे द्वितीयभागे (पृ० २६२) प्रसिद्धा चतुःश्लोकात्मका । बस्या आदिमं पथमिदम्
“ देवैर्यतुष्टुवे तुष्टैः, सोमलाञ्छितविग्रहः।
दैद्याञ्चन्द्रप्रभः प्रीति, सोऽमेला छितैविग्रहः ॥१॥" एतस्यां स्तुतिचतुर्विशतिकायां न केवलं चरणसदृशतारूपं यमकम्, किन्तु प्रत्येकपादे कतिपयाक्षरपुनरावृत्तिरूपमपि यथा काव्यमालायाः सप्तपगुच्छके प्रसिद्धेऽनुमासयमकाघलड़ारालङ्कते श्रीजम्बुमुनीश्वरप्रणीते जिनशतके (५० १, श्लो० १५, ५० ३, श्लो. १३.१०४, श्लो०९) चतुर्विंशतिकाया अन्तिमपद्यचतुष्टये च । एतादृग्यमकमया पञ्चजिनस्तुतिरपि वर्तते । तदिदृक्षुभिदृश्यतां ग-परिशिष्टम् । अपरश्चास्यां श्रीशोभनस्तुतौ लाटानुप्रासमण्डिता
१ इदं काव्यं मदीयगूर्जरभाषानुवादसमेतं दृश्यते श्रीभक्तामरस्तोत्रपादपूर्तिरूपकाव्यसङ्ग्रहस्य द्वितीये विभागे।
२ येषु पयेषु समचरणसमानता समस्ति तेषां पचाका यथा-१-१६, २१-४८, ५७-८८,९३-९६ । एतेषु पयेषु नवादिद्वादशपर्यन्तानि पयानि तु लाटानुप्रासेनापि समलङ्कृतानि । आयान्तिमचरणसदृशताविशिष्टानि पानि चत्वारि (५३-५६) । समविषमोभयचरणसमानतारूपमहायमकविभूषितानि पद्यानि अपि चत्वारि (४९-५२)। एतानि द्विचरणात्मकानीव प्रतिभाति । यमकापेक्षया अधिक प्रभावशालिनी हे स्तोत्रे श्रीचतुर्विंशतिजिनानन्दस्तुतिपरिशिष्टयोर्वर्तते । तदर्शनेन नयनसाफल्यं भविष्यत्ति यमकप्रेक्षणप्रफुटितहदयानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org