________________
स्तुतिचतुर्विशतिकायाः (७) श्रीसोमप्रभसूरिकृताः २५पद्यप्रमाणा उपजातिच्छन्दोनिबद्धाश्चतुर्विंशतिजिनस्तुतयः। तासां प्रथमं पद्यमिदम्
x" जनेने येनं क्रियते गभीर
नाभे! ऽयशोभाहर! ते नतेन । जिनेन्द्र ! भक्तिस्त्वयि नैव भव्य
नाभेय ! शोभाहर तेने ! तेन ॥१॥" (८) श्रीधर्मशेखरगणिकृतः स्रग्धराच्छन्दर्सि रचितः पञ्चविंशतिवृत्तात्मको जिनस्तवः । तस्य चेदं प्रथमं पद्यम्
*" श्रीनाभेयोपमानोन ! रहित ! तमसौ नन्दै दारामैनोज !
श्रीनाऽभे योऽपमानो नरहिततम ! सानन्ददाऽऽ ऽमनोजें ।। ने त्वी नौ तार ! धीरीसैम ! वर्षभिन । न चास्त्रिसोरं
नत्वा नौ तारधीरा समवृषभ ! फिनब्रह्मचारित्रसारम् ।। १॥" अत्र प्रथमद्वितीययोस्तृतीयतुरीययोश्चरणयोः समानतारूपयमकः ।
(९) प्रतिदिनं नवस्तवनिर्माणपुरस्सर निरक्याहारग्रहणाभिग्रहवतां यमकश्लेषचित्रच्छन्दोविशेषादिनवनवभङ्गीसुभगानां सप्तशतीमितानां निजनामाङ्कितस्तवानां श्रीसोमतिलकमरिभ्य उपदीकर्तृणां श्रीजिनप्रभसूरीणां शारदास्तोत्रं त्रयोदशपद्यममितं विषमपादसमानतासमकालिक तसमपद्यात्मकं समपादसमानतारूपयमकसमेतविषमपद्यान्वितं च । तस्येदममिं पद्यम्
"घाग्देवते ! भक्तिमतां वंशक्ति__ कलापवित्रासितविग्रहामे ! | "बोधं 'विशुद्धं भवती "विपत्ता
कला पवित्रा सिंतविग्रहा में ॥१॥ (१०) एभिर्महोदयैरेतादृग्यमकस्तबाकितं एतावत्पद्यात्मकं निजगुरुश्रीजिनसिंहसरिस्तवनं व्यधायि उपजातिच्छन्दसा । तस्येदं प्रथमं पद्यम्
" प्रभुः दद्यान्मुंनिपक्षिपङ्क्ते
नागारिरागोऽचितिं सर्दी ने। समुद्वहन् श्रीजिनसिंहमूरि
lगोरिरागोपचितिं सदानः॥१॥ ४ एतचिह्नलक्षितोल्लेखा जैनाचार्यश्रीविजयवल्लभसूरिशिष्यरत्नमुनिराजश्रीविचक्षणविजयसकाशं समुपविश्य मया तत्प्रतिभ्योऽवतारिताः । तस्मात् तेषामहमृणी वर्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org