________________
मुनिराजकृतायाः]
भूमिका *" श्रीजिनर्षभ ! भवन्तमाश्रितो
'देव ! भव्यनयनाभिनन्दन ! । भूरिवैभवभरो भवी भवे
"देव भव्यनय ! नाभिनन्दन ! ॥ १॥" (३) एतत्प्रभुप्रणीता विशेषतयोपजातिच्छन्दसाऽपि चित्रिताः स्तुतयोऽष्टाविंशतिवृत्तमिताः । तासामिदमाचं पद्यम्--
*" विभो ! ने नोभेय ! जितास्त्वयाऽऽत्तै
__ श्रीपुण्डरीकाचल ! के बलेने। भावद्विषो ध्यानमयेन विश्व
__ श्रीपुण्डरीकाऽचलें ! केवले ! ॥१॥" (४) पूर्वाचार्यप्रणीताऽनुष्टुप्छन्दसि २८पद्यप्रमाणा प्रकरणरत्नाकरे ( भा० २, पृ० २५८ ) मुद्रिता चतुर्विंशतिजिनस्तुतिः । तस्याः प्रथमं पद्यमिदम्
“प्रणम्यादिजिनं प्राणी, मरुदेवाङ्जायते !।
हरणे पापरेणूना, मरुदेवोऽङ्ग जायते ॥ १॥" (५) श्रीसोमप्रभसूरिभिः २७वृत्तात्मकाः चतुर्विंशतिजिनस्तुतयः प्रणीताः । तासामादिमं पद्यमिदम्
*" यत्राखिलेश्रीः श्रितपादपद्म___ युगा दिदेवं स्मरता नवे । सिद्धिर्मयोऽऽप्याँ जिने ! 'तं भवन्तं
युंगादिदेव ! स्मरतानवेन ॥ १॥" (६) द्रुतविलम्बितच्छन्दसि श्रीराजसागरशिष्यश्रीरविसागररचितं २६पद्यप्रमितं श्रीनेमिजिनस्तवनं समस्ति यस्याचं पद्यमिदम्
* “प्रियमंदाद् भुवि योऽनैतिगोचरी
कृतमलईरणं विर्भवासनम् । 'तमभिनौमि "शिवातनयं यशः
कृतमलईरणं विर्भवासनम् ॥ १॥" * एतञ्चिह्नाङ्कितोल्लेखाः सूचिता दक्षिणविहारिमुनिरत्नश्रीअमरविजयविनेयैः साहित्यरिसकमुनिराजश्री. चतुरविजयैः, अतस्तेषामुपकार्योऽस्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org