________________
२
[ श्रीशोभन
गणिगुम्फिताः चतुर्विंशतिजिनानन्दस्तुतयः 'वसन्ततिलका' च्छन्दसि निबद्धाः, श्रीहेमविजयगणिविरचिताः चैतुर्विंशतिजिनविजयस्तुतयः 'मालिनी 'च्छन्दसि ग्रथिताः, न्यायविशा - रद - न्यायाचार्य - महामहोपाध्याय श्रीयशोविजय विहिता ऐन्द्रस्तुतयः श्रीशोभन मुनीश सन्दृन्धस्तुतिचतुर्विंशतिकायाः छन्दःसु प्रणीताः चतुर्थाष्टमद्वादशादिपद्येषु ७६ तमं पद्यं विहाय तत्तद्देवतास्तुतिसमन्विताश्च ।'
स्तुतिचतुर्विंशतिकायाः
अपराण्यपि वर्तन्ते कतिपयानि काव्यानि यानि चरणद्वयसमानतारूपयमकाविभूषितानि । तथाहि – (१) श्रीसोमसुन्दरसूरिशिष्यश्रीजिन सुन्दर सूरिकृताः श्रीचतुर्विंशतिजिनस्तुतयः सावचूरयः शार्दूलविक्रीडितच्छन्दसि रचिताः २८पद्यात्मिकाच । तत्रादिमं पद्यं यथा
“श्रीमानद्यजिन ! श्रियं सृजै सतामभ्यैर्थितामनत-श्रीदानन्दित ! देवपाद 1 परमीलोकत्रयपावन !
यस्याज्ञीं तर्व तन्वेंती विजयते "पुंसामसीमोदयं
श्रीदानं दिर्तदेवपादपरमा लोकत्रयीपावन ! ॥ १ ॥ "
(२) एभिर्वाचंयमैरे तावत्पद्यात्मिकाः श्रीचतुर्विंशतिजिनस्तुतयो रथोद्धताच्छन्दस्यपि गुम्फिताः । तासामार्थ पद्यमिदम्-
१ अयं ग्रन्थो मदीयगूर्जरभाषान्तरादिसमन्वितः श्रीआगमोदय समितिद्वारा मुद्राप्यमाणों वर्तते । समग्रपद्येषु द्वितीयतुरीयचरणसमानतेति विशिष्टता । तत्रायं प्रथमः श्लोकः -
<<
Jain Education International
अनन्दमन्दिर मुपैमि तैमृद्धिविश्व
नाय ! देवमहितं कलाभवन्तम् ।
लब्ध्वा जयन्ति यतयो भवयोधर्मोदौ
a ( नाभेय 'देवहितं सकला भवन्तम् ॥ १ ॥ "
२ अयं ग्रन्थोऽयापि अप्रसिद्धः । अत्रापि द्वितीयचतुर्थचरणसमानता दरीदृश्यते । एतस्य यन्त्रालयप्रेषणोचितं पुस्तकं मयाऽकारि । यथासाधनं मुद्राप्यते सान्वयाङ्कम् । तस्याग्रिमः श्लोकोऽयम् -
"" दिश सुखमखिलं नैः 'सीरसाधारणस्व वृषभ ! तरसायामीश ! मौनं दधानः । सुरनर निकरेण स्तूयसे यः संदोद्वृषभरतरसा यमीशैमानन्दधानः ॥ १ ॥
"
३ एते पञ्चापि ग्रन्थाः षण्णवतिपयप्रमिता मे दृष्टिपथमागता: । अन्येऽपि चतुर्विंशतिजिन स्तुतिस्वरूपाः चरण सदृशतारूपयम कालङ्कृता एतावत्पद्यप्रमाणका भवेयुः । परन्तु न च तन्नामश्रवणेनापि कृतार्थोऽहं जातः । ४ एतन्मुद्रणालय पुस्तिका मया क्रियमाणा वर्तते ।
For Private & Personal Use Only
www.jainelibrary.org