SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ AMA MMS NA POST 2 . COM. भूमिका "भवबीजाकुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥१॥" उपादीयतां धीधना ! इयं स्तुतिचतुर्विंशलिका श्रीशोभनमुनिनायकनिर्मिता अष्टादशविधच्छन्दःसङ्कलिता षण्यावतिपय पश्शिता उपमोत्मेक्षाऽनुमासश्लेषयमकाधलङ्कारमण्डिता विविधविबुधवरविरचितविवरणविभूषिता मुख्यतश्च श्रीनाभेयादिमहावीरपर्यन्तचतुर्विंशतिजिनपतिस्तुतिगमिता। एतस्याः तथाविधजैनसंस्कृतसाहित्ये किं स्थानमिति जिज्ञासा स्वाभाविकी। ततृप्त्यर्थमालोक्यतामालोकवद्भिः सम्पूर्णतः श्रीवप्पभट्टिमूरिसूत्रिता चतुर्विंशतिका, श्रीमेरुविजय १ अनुष्टुब् , २ अर्णवदण्डकः, ३ आर्यागीतिः स्कन्ध्रकेत्यपरनाम्नी, ४ इन्द्रवज्रा, ५ उपजातिः, ६ द्रुतविलम्बितम्, ७ द्विपदी, ८ नर्कुटकम्, ९ पुष्पिताना, १० पृथ्वी, ११ मन्दाक्रान्ता, १२ मालिनी, १३ रुचिरा, १४ वसन्ततिलका, १५ शार्दूलविक्रीडितम्, १६ शिखरिणी, १७ स्रग्घरा,१८ हरिणी इति अष्टादश च्छन्दांसि । किं पयं कस्मिन् छन्दसि रचितमिति निवेदितं मदीयगूर्जरगिरामुवादादिसङ्कलितायाः स्तुतिचतुर्विंशतिकाया गूर्जरोपोबाते षोडशे सप्तदशे च पृष्ठे । ९एसेषां पयामी माकावर्णानुक्रमेणामुक्रमणी प्रथमटिप्पणे निर्दिष्टस्य ग्रन्थस्य ३२७ तमे ३२८ तमे पृष्ठे च समस्ति। ३ एतेषां नामधेयानि निवेदितात्यो । ४ इयं चतुर्विंशतिकाऽपि मदीयगूर्जरभाषान्तरादिसमेता मुद्रापिता श्रीआगमोदयसमितिद्वारा । तस्यावादिमः श्लोकोऽयम् “मन्द्रमौलिगलितोत्तमपारिजात मालार्चितकम ! भवन्तमपारिजात ! । 'नामय !' 'नौमि अवनत्रिकपावर्ग दायिन् ! 'जिनास्तमदनादिकपापवर्ग ! ॥१॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy