________________
स्तुतिनतुर्विशतिका
[१३ श्रीविमलकिं० जिनाः ? । भीः-भयं तद् रदन्ति-दारयन्ति 'भीरदाः ।। पुनः किं० जिनाः ।। सकला-सम्पूर्णा भा-प्रभा येषां ते 'सकलभाः'किंविशिष्टाः रती:?'आयताः। यद्वा सकला-समस्ता भारती-सरस्वती तां ईरयन्ति-प्रेरयन्ति ते 'सकलभारतीराः', यद्वा सकलभारती रान्ति-ददति ते 'सकलभारतीराः' । पुन० किं० जिनाः ।। 'यताः' यत्नं कुर्वाणा धर्मोपदेशादिषु । पुनः किं० जिनाः ? । दानेन सहितं यद् वसु-धनं तेन राजिताः-शोभमानाः 'सदानवसुराजिताः । एतद् विशेषणं गृहस्थावस्थामाश्रित्य ज्ञेयम् । यद्वा सदा-निरन्तरं नवसु-नवपझेषु राजिताः-शोभिताः 'सदानवसुराजिताः' । पुनः किं० जिनाः । असमा:-अनन्यसहशा राजन्ते-शोभन्ते इत्येवंशीलाः असमराजिनः तादृशा नाभी-तुन्दकूपिका रदा-दशना येषां ते 'असमराजिनामीरदाः'। पुनः किं० जिनाः । सुष्ठ-प्रधाना रुचिता-परमानन्दहेतुता येषां ते सुरुचिताः । कासु । क्रियासु । पुनः किं० जिनाः । सकला-समस्तो यो भारः-संसारभ्रमणरूपः तस्य तीरं-तटं तं प्रति आयता:-प्राप्ताः 'सकलभारतीरायताः', संसारसमुद्रपारं प्राप्ताः । इति पदाथः॥ ___ अथ समासः-दानवैः सहिताः सदानवाः, सदानवाश्च ते सुराश्च सदानवसुराः, सदानवसुरैः अजिताः सदानवसुराजिताः। न विद्यते समर:-सङ्ग्रामो येषां त असमराः। जयन्ति रागादीन् इति जिनाः । भियं रदन्ति-कर्षन्ति ते भीरदाः। क्रिया सुष्ठु -शोभना रुचिता च येषां ते क्रियासुरुचिताः। 'उ' इति प्रकाशनार्थे । "उः शम्भाव प्रकाशे स्यात" इत्यनेकार्थः । सकला भा-कान्तिः येषां ते सकलभाः । दानेन सहितं सदानम्, सदानं च तद् वसु च सदानवसु, सदानवसुना राजिताः सदानवसुराजिताः । यद्वा नवेति नवसंख्याका सुष्द रा:-स्वर्ण हेमप-जं तैः जिताः-शोभमाना नवराजिताः, सुरसंचारितस्वर्णकमलोपरि गमनत्वात् । इदं कैवल्यावस्थामाश्रित्य नेयम् । न समा: असमाः, असमा राजन्त इत्यवंशीला: असमराजिना, नाभ्यश्च रदाश्च नाभीरदाः,असमराजिनः नाभीरदा येषां ते असमराजिनाभीरदाः । सकलचासौ भारश्च सकलभारः, सकलभारस्य तीरं सकलभारतीरं, आ-समन्तात् यता:-प्राप्ताः सकलभारतीरायताः । यद्वा सकला चासौ भारती च सकलभारती, सकलभारती रान्तीति ते सकलभारतीराः । एवंविधा जिनाः ते-तव क्रियासु रतीः क्रियासुः ॥ इति द्वितीयवृत्तार्थः ॥ २॥
दे०व्या०-सदानवेति । ते जिना:-तीर्थंकराः ते-तव रुचितासु क्रियासु-कार्येषु रती:-मुदः क्रियासुःविधेयासुः इत्यन्वयः । 'दुकृञ् करणे ' धातुः । ‘क्रियासुः' इति क्रियापदम् । के कारः ।। जिनाः । काः कर्मतापन्नाः। रतीः। कस्य? ते-तव । कासु ? । क्रियासु । किंविशिष्टा जिनाः । 'सदानवसुराजिताः। दानवै:-असुरैः सह वर्तमाना ये सुरा-वैमानिका: तैः अजिता-अवशीकृता उपसर्गादिभिरिति शेषः । पुनः किंविशिष्टा ? । 'असमराः' नास्ति समरः-संग्रामो येषां ते तथा, सकलकर्मविपक्षपक्षक्षयकरणात् । पुन: किंविशिष्टाः? । भीरदाः-भीविलेखकाः ('रद विलेखने' भयिं रदन्ति-भिन्दन्तीत), भयनाशका इति निष्कर्षः । पुनः किंविशिष्ठाः। ('सकलभारतीराः । सकलां-कृत्स्नां भारती-विद्यां रान्ति-ददतीति तथा)। पुनः किंविशिष्टाः । यता:-प्रयत्नवन्तः । पुनः किंविशिष्टाः ? । 'सदानवसुराजिताः' सदानं -दानसहितं यद् वसु-द्रव्यं तेन राजिता:-शोभिताः सांवत्सरदानदायकत्वात् । पुनः किं विशिष्टा:? । 'असमराजिनाभीरदाः' नाभिश्च रदाश्चोते पूर्व 'द्वन्द्वः', ततः असमा-निरुपमा राजिनः-शोभमाना नाभीरदा येषामिति विग्रहः । पुनः
टाः । 'सकलभाः 'सकला-समग्रा भा-कान्तिः येषां ते तथा । पुनः किंविशिष्टाः । आयताः। किंविशिष्टासु क्रियासु ?। रुचितासु-मनोज्ञासु । पुनः किंविशिष्टासु ? । उचितासु-योग्यासु पुण्यरूपासु । इति द्वितीयवृत्तार्थः॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org