________________
जनस्तुतयः
स्तुतिचतुर्विशतिका सदानवसुभी राजिताः सदान० 'तत्पुरुषः' । न समं असमं 'तत्पुरुषः । असमं राजन्त इत्यसमराजिनः 'तत्पुरुषः । यद्वा न समा असमाः 'तत्पुरुषः । असमाश्च ते राजिनश्च असम. 'तत्पुरुषः । नाभी च रदाश्च नाभीरदाः 'इतरेतरद्वन्द्वः।। असमराजिनो नाभीरदा येषां तें असम० 'बहुव्रीहिः.' । सकला भा येपो त सकलभाः ' बहुव्रीहिः ॥ इति काव्याः ॥२॥
सि० वृ०--सदानवेति । भो भव्यात्मन् ! ते-तत्र ते जिनाः-तीयकराः क्रियामु-कर्तव्येषु आयता-दीर्घा रती:-मुदः क्रियासुः-विधेयासुरित्यर्थः । - डुकृञ् करणे ' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुष बहुवचनं यासुस् । ' यादादौ ' ( सासू०८१४ ) इत्यनेन ऋकारस्य रिङादेशः । ' स्रोविसर्गः ' ( सा०म० १२४ ) । तथाच क्रियासुः' इति सिद्धम् । अत्र ‘क्रियासुः । इति क्रियापदम् । के कर्तारः ? । निनाः । काः कर्मतापन्नाः ? । रतीः । कस्य ? । ते । कासु ? । क्रियासु ।
"क्रिया कर्मणि चष्टाया, करणे सम्प्रधारणे । आरम्भोपायशिक्षार्थ-चिकित्सानिप्कृतिप्वपि ॥"
इति विश्वः । रती: कथंभूताः ? । आयताः कथंभूतासु क्रियासु ? । रुचितासु-अभिप्रेतासु । पुनः कथं० ? । उचितासु--योग्यासु । कथंभूता जिनाः ! । ' सदानवसुराजिताः ' सदानवा--दानवैः सह वर्तमाना ये सुरा-देवाः तैरजिताः-उपसर्गादिमिरक्षोमिताः । पुनः कथंभूताः ? । ' असमराः ' समरः--सङ्ग्रामस्तेन रहिताः । पुनः कथंभूताः ? । ' मीरदाः ' रदन्ति-मिन्दन्ति इति रदाः, पचादित्वादच्, ततः मियं-मयं रदन्ति ते मीरदाः । मियं रदन्तीति विग्रहे । 'कर्मण्यण' (पा०अ० ३, पा० २, सू० १) इति वृद्धौ मीरादा इत्यनिष्ट स्यादिति । पुनः कथंभूताः। 'सकलमारतीराः ' सकलाः-सदोषाः सांसारिककृत्यरूपा ये मारास्तेषां पर्यन्तत्वात् तीराः-तीरमूताः, यद्वा असकलां-अदोषां भारती-गिरं ईरयन्ति रान्तीति वा असकलमारतीरा इत्यर्थः । पुनः कथंभूताः ? । यताः-यत्नं कुर्वाणाः, निगृहीतेन्द्रिया इत्यर्थः । पुनः कथंभूताः । 'सदानवसुराजिताः ' सदानं-दानसहितं यद् वसु-द्रव्यं तेन राजिताः-शोमिताः । इदं च विशेषणं गृहस्थावस्थामाश्रित्य ज्ञेयम् । “ देवमेदेऽनले रश्मी, वसू रत्ने धने वसु" इत्यमरः (श्लोक २७९१)। पुनः कथंभूताः ? । 'असमराजिनाभीरदाः' असमं राजन्त इत्येवंशीलाः असमराजिनः, असमाश्च ते राजिनश्चेति वा नाभीरदा:-नाभीदशना येषां ते तथा । नाभी च रदाश्च नामीरदाः । इतरेतरद्वन्द्वः' ।पुनः कथंभूताः ।।
सकल माः ' सकला-सम्पूर्णा भा-दीप्तिर्येषां ते तथा । " स्युः प्रमारुचिस्त्विड्मा० " इत्यमरः (श्लो० २१२) । “ मा मयूखमहसी छविर्विमा " इति हैमः ( का०२,श्लो०१४ ) ॥२॥
सौ००-सदानवेति । ते जिनाः-तीर्थकरा उचितासु-योग्यासु क्रियासु-मुक्तिप्राप्तिलक्षणासु ते-तव रती: क्रियासुः इत्यन्वयः । 'क्रियासुः' इति क्रियापदम् । के कर्तारः? । 'जिनाः' क्रियासुः-कुर्युः । काः कर्मतापन्नाः? । 'रतीः ' परमप्रीतीः । कासु ?। 'क्रियासु' आवश्यकाद्यनुष्ठानेषु । किंवि० क्रियासु ? । 'उचितासु' योगक्षेमावाप्तियोग्यासु। कस्य !। 'ते' तव। किंविशिष्टा जिनाः ।। दानवैः सहिता ये सुरा-अमराः तैः अजिताः-अपराजिताः 'सदानवसुराजिताः' । पुनः किंवि० जिनाः ! । 'असमराः' असमामाः। पुन:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org