________________
१४४ स्वतिचतुर्विशतिका
[१३ श्रीविमछसमस्तजिनेश्वराणां नुतिः
सदानवसुराजिता असमरा जिना भीरदाः
क्रियासु रुचितासु ते' सकलभारतीरा यताः। सदानवसुराजिता असमराजिनाभीरदाः क्रियासुरुचितासु ते सकलभो रतीरायताः ॥२॥
-पृथ्वी ज. वि.-सदानवेति । भो भव्यात्मन् ! ते-तव ते जिनाः-तीर्थकराः क्रियासु-कर्त व्येषु आयता-दीर्घा रती:-मुदः क्रियासुः-विधेयासुः इति क्रियाकारकान्वयः । अत्र 'क्रियासुः' इति क्रियापदम् । के कर्तारः ? 'जिना । काः कर्मतापन्नाः ? 'रती: । कस्य ? 'ते' । कासु ? ‘क्रियासु' । रतीः कथंभूताः १ 'आयताः । क्रियासु कथंभूतासु ? 'रुचितासु' अभिप्रेतासु । पुनः कथं० ? 'उचितासु' योग्यासु । जिनाः कथंभूताः ? 'सदानवसुराजिताः ' दानवसहिता ये सुरादेवाः तैः अजिता-उपसर्गादिभिः कृत्वा अक्षोभिताः । पुनः कयं० ? 'असमराः' समरः-संग्रामः तेन रहिताः। पुनः कथं० ? 'भीरदा भियं-भयं रदन्ति-भिन्दन्तीति भीरदाःभयच्छिदः । पुनः कथं० १ 'सकलभारतीराः' सकलाः-सदोषाः सांसारिककृत्यरूपा ये भारास्तेषां पर्यन्तत्वात् तीरा:-तीरभूताः । अथवा अकारप्रश्लेषविधानेन असकला-अदोषां भारती-सरस्वती ईरयन्ति रान्तीति वा ते तथा । पुनः कथं० ? ' यताः। यत्नं कुर्वाणाः । निगृहीतेन्द्रिया इत्यर्थः । पुनः कथं० १ 'सदानवसुराजिताः' सदानं-दानसहितं यद् वसुद्रव्यं तेन राजिता:-शोभिताः । इदं च विशेषणं गृहस्थावस्थामाश्रित्य झेयम् । पुनः कथं ? ' असमराजिनाभीरदाः' असमं राजन्त इत्येवंशीला असमराजिनः, अथवा असमाश्च ते राजिनश्च असमराजिनः, एवंविधा नाभीरदा-नाभिदशना येषां ते तथा । पुनः कथं० । 'सकलभाः सकला-सम्पूर्णा भा-दीप्तिर्येषा ते तथा ॥
अथ समासः-सह दानवैवर्तमाना इति सदानवाः ' तत्पुरुषः' । सदानवाश्च ते सुराश्च सदानव० 'कर्मधारयः'। जिता अजिताः 'तत्पुरुषः । सदानवसुरैरजिताः सदानव० 'तत्पुरुषः' । न विद्यते समरो येषां ते असमराः 'बहुव्रीहिः' । भियं रदन्तीति भीरदाः 'तत्पु. रुषः । सह कलाभिर्वर्तमाना इति सकलाः 'तत्पुरुषः सकलाश्च ते भाराश्च सक० 'कर्मधारयः। सकसभाराणां तीराः सक० 'तत्पुरुषः। अथवा न सकला असकला 'तत्पुरुषः । असकला चासौ भारती च असक० कर्मधारयः। असकलभारतीमीरयन्ति रान्तीति वा असक० 'तत्पुरुष । सह दानेन वर्तते यत् तत् सदानं तत्पुरुषः । सदानं च तद् वसु च सदा 'कर्मधारयः ।।
१ 'तेऽसकल. ' इति पाठान्तरम् । २ . भारतीरायताः' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org