SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः पाठ: पृ० व्यूहः स्याद् वळविन्यासे निर्माणे वृन्द- तर्कयोः १८० १९० ६१ शं कल्याणे सुखेऽपि च शान्तिः शमेऽपि कल्याणे सव प्रशस्ते विद्यमाने सा(शा) र : शबल - वातयोः ५७ १२६ साल : पादपमात्रे (i) स्यात् प्राकारे (शङ्कुकद्रुमे ) १५० 'हितं पेये गते धृते हे है व्यस्तौ समस्तौ च हूतिसम्बोधनार्थयो: ' वैजयन्तीकोशे आतङ्कस्तु दर–त्रासौ भीतिर्भीः साध्वसं भयम् मौलि कोटीरमुष्णीषं किरीटं मुकुटोऽस्त्रियाम् (पातालकाण्डे श्लो० १३५ ) व्याडिकोशे अस्तं सुवर्णे वनोपान्ते धरित्री धारणी विश्वं लोकः क्षेमेषु शाश्वतम् शब्दप्रभेदे रजेनापि रजः समम् (श्लो० ४८ ) लक्ष्मीर्हरेः स्त्रियाम् ( श्लो० ४५ ) Jain Education International शब्दार्णवे १९२ प० टकाङ्कः पृष्ठाङ्कः ६ २ २३९ ४८ २ ३२ ६२ २ १३ १३ २ १२२ २९० २८० १०१ For Private & Personal Use Only २० २ १५ २ २ २ ७२ २ ५४ २ २३४ m m ३ ३ आली पाली सखी श्रेणी राजी पङ्की वीथी इत्यादयः शब्दा दीर्घ ईकाराः पिङ्गलः स्वर्णवर्णवत् मेचकः कृष्णनीलः स्यात् अतसीपुष्पसन्निभः शाश्वते मॅणयः स्यात् परिचये याच्ञायां सौहृदेऽपि च २ २ ९५ ३ २ २ ८२ २७६ २४७ १९५ ११५ ९० १८० २१६ २ ७३ १ पाठोऽयं वर्तते हैमानेकार्थे (का० २, श्लो० २२४ ) अपि । २ " गते धृते पथ्ये " इति पृ० ५७, श्लो० ९ । ३ नायं पाठः समुलपभ्यते वैजयन्त्यां, किन्तु एतादृक् पाठोमरे (श्लो० ४०३ ); स चैवम्चतुईश दस्त्रासो भीतिभीः साध्वसं भयम् " । ४ नायं पाठः समस्ति शाभ्वतकोशे, किन्तु विद्यतेऽयं वैजयन्त्यां (१० २४२, श्लो०४४ ) । 66 www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy