________________
स्ततिचतुर्विशतिकायाः
पाठ:
टीकाङ्कः पृष्ठाङ्कः सुधाकलशकोशे उमा धान्यविशेषे स्पान गौरी-श्री-कीर्ति-कान्तिपु
सुभृतौ समूहवाचको वारः वारो वेश्यागणः स्मृतः
हट्टचन्द्रे क्रोडा हावा तथा दारा त्रय एते यथाक्रमम् । कोडे हावे च दारेषु शब्दाः प्रोक्ता मनीषिभिः॥
हारावल्याम् पारालिन्दी( १ )स्तरङ्गो नौः
'हैमानेकार्थे वीथी वर्त्मनि पकौ च गृहाङ्ग नाट्यरूपके कॉ० २, श्लो० २३४ २ २७
छन्दोलक्षणानि अयुजि नयुगरेफतो यकारो युजि च नजौ वृत्तरत्नाकरे पृ०४९ २ २९
जरगाश्च पुष्पिताना * उपेन्द्रवजा जतजा गयुग्मौ(ग्मम् ) कॉ० प्र० १, स्त० २ पृ०५ २ १०५ * ख्याता वसन्ततिलका तभजा जगौगः का० प्र० १, स्त०२ पृ०६ २ ७३ चतुर्ग्रहैरिह रुचिरा जभौ जसौ
२ २१६ * तदूर्ध्व चण्डवृष्टयादिदण्डकाः परिकीर्तिताः वृत्त० पृ० २५ २ २९१ * द्रुतविलम्बितमत्र नभौ भरौ का० प्र० १, स्त० २ पृ० ६ २ १६१ द्रुतविलम्बितमाह नभौ भरौ
वृत्त० पृ० ३९ २ ५१ * नसमरसला गः षड्[भिः]वेदैहयैहरिणी मता
२ १२५ * मन्दाक्रान्तामभनततगागो यतिवेदषड्भिः का०प्र०१,स्त०२ पृ०६ २ ९६ * यतिसुकृता जसौ जसयलाश्च पृथ्वी गुरुः ,, स्त० २ पृ० ६ २ १५१
यदि भवतो नजौ भजजला गुरुनकुटकम् वृत्त० पृ० ४३ २ २२८ १ मुद्रितोऽयं ग्रन्थः 'निर्णयसागराख्ययन्त्रालये शाके १८१८तमे वत्सरे । २ प्रकाशितोऽयं ग्रन्थः श्रुतबोधसहितः क्षेमराजश्रीकृष्णदासश्रेष्ठिना शके १८४३तमेऽब्दे ।
३ श्रीअमरचन्द्रसूरिकृतायां काव्यकल्पलताऽऽख्यायां कविशिक्षायां प्रथमे प्रताने द्वितीये स्तबके पञ्चमे पृष्ठे इत्यनेन ज्ञेयम् । अत्र पृष्ठाङ्को दीयते साहित्योपाध्ययिमानवल्युपाख्यरामशास्त्रिसम्पादितावृत्त्याचारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org