SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः पाठः टीकाङ्क: पृष्ठाङ्क लक्ष्मैतत् सप्त गणा गोपेता भवति नेह विषमे यः (जः) ४ ४. षष्ठोऽयं च न लघु वा प्रथमेऽर्धे नियतमार्यायाः ॥ वृत्त० पृ० २६ * वसुयतिरियमुक्ता मालिनी नौ मयौ यः का०प्र०१,स्त०२पृ०६२ ८४ रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी वृत्त० पृ० ४३) २ २४० * वसुयतिरियमुक्ता मालिनी नौ मयो यः का० १, ०१ स्त०२ पृ०६ २ ८४ * विज्ञेया स्रग्धरेयं(राऽसौ ?) मरभनययया वाहवाहैयतिश्चेत् । का० प्र०१, स्त० २ पृ० ६ २ १३९ श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पश्चमम् । द्विचतुःपादयोहेस्वमेतच्छ्लोकस्य लक्षणम् ॥ २ १३८ सूयाश्चैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् वृत्त० पृ०४४ २ १८ पाणिनीये पाठः टीकाङ्कः पृष्ठाङ्कः । पाठः टीकाङ्क: पृष्ठाङ्क: अन्येभ्योऽपि (दृश्यते)(३-२-१७८)२ २२२ । कर्मण्यधिकरणे च अर्शआदिभ्योऽच् २ २२२ । किप् च. २ २५१ अष्टनः [ आ] संज्ञायाम् गोत्रोक्षोष्ट्रोरभ्रराज( न्यराजपुत्र(६-३-१२५) वत्समनुष्याजाद् वुञ्) २४३ आतोऽनुपसर्गे कः २ १७१ गोस्त्रियोरुपसजेनस्य आतो लोपः (इटि च) पा(इटिच) २ घुमास्था( गापाजहातिसां इलि) आत्मविश्वमातृ( जन )भोगोत्तर चजोः कुधिण्यतोः २ १२९ पदात् खः (५-१-९) २ ४५ ज्य च २ २४७ आन्महतः समानाधिकरण. टिट्ठाणञ्( द्वयसज्दनमात्रच्(जातीययोः)(६-३-४६) २ ४ तयप्ठकठकलकरपः) इगुपधज्ञाप्रीकिरः कः २ २२२ तस्येदम् उग्रंपश्येरंमद(पाणिंधमाश्च) २ २९ | यतिस्यतिमास्था( मिति किति) २ २४७ उपमितं व्याघ्रा(दिभिः सामा न ध्याख्यापूमूछिमदाम् २ ९६ न्याप्रयोगे) २ ४३ न निर्धारणे उरण रपरः २ २०९ । बहुवचनस्य वस्नसौ २ ऋग्रेभ्यो डीप् २ १५१ | भव्यगेय(प्रवचनीयोपस्थानीयऋइलोमेत २ १२९ ___ जन्याप्लान्यापात्या वा) २ २३१ कर्मण्यण २ १४५ | यरोऽनुनासिकेऽनुनासिको वा २ ९ १“हरवं सप्तमं दीर्घमन्ययोः" इति श्रुतबोधे (पृ०६)। م م م م १५१ १७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy