SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ #28 स्तुतिचतुर्विंशतिकायाः पाठ: प्रियङ्गुः फलिनीक कुपिप्पलीराजिकासु च फळं हेतुसमुत्थे स्यात् फलके व्युष्टि - लाभयोः । जातीफलेऽपि ककोले सस्य-बाणाग्रयोरपि ॥ फलियां तु फळीं (लं) प्राहुत्रिफलायां फलं कचित् । १४९ भर्ता स्वामिनि धारके ५९ १६२ रोऽपि गुझे भवने च तत्त्वे रामः पशुविशेषे स्यात् जामदग्न्ये हलायुधे । राघवे चासितश्वेतमनोज्ञेषु च वाच्यवत् ॥ वनं कानन - नीरयोः भवः संसारसम्प्राप्तिश्रेयःशङ्कर जन्मसु मतं पूजित - सम्प मलं किट्टे पुरीषे च पापे च कृपणे मलः मानं प्रमाणे जादौ मानश्चित्तोन्नतौ गृ (प्र) हे खं निःसरणे वक्त्रे प्रारम्भोपाययोरपि यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च । शरीरसाधनापेक्षनित्यकर्मणि बोध्य (चोच्य १ ) ते ।। ११० ८५ hi तौ वाहने प रजः स्यादार्तवे शुभे । रजः परागे रेणौ च रजं च परिकीर्तितम् । तं सुरत-गुह्ययोः रभसो वेग-हर्षयोः वरोऽभीष्टे देवतादेर्वरो जामातृ - गृ (षि?) ङ्गन्योः । श्रेष्ठेऽन्यवत् परिवृतौ वरं कश्मीरजे मतम् ॥ वृषः स्याद् वासके धर्मे सौरभेये च शुक्रले । राशिभेदयोः शृङ्ग्यां मूषक - श्रेष्ठयोरपि ॥ वेणुर्वशे नृपान्तरे Jain Education International पृ० २८ ५० २ १४९ २ ३ ३८ १४९ २२ ५६ १७५ १११ ८५ १२५ प० टीकाङ्कः पृष्ठाङ्कः २०९ १७१ For Private & Personal Use Only . २ १४ २ ७ २ २१ ४ ७ १२४ १२५ २ १८३ २ ४८ २ ८१ २ १४२ २ ३६ २ २४३-२४४ १ २ २ r my r २ २ ३ २ २ २ २ १०९ ३७ १३२ ३२ २९२ १४८ २४ २१ १२९ तु, १ 'सन्धि' पृ० ५६, श्लो० ४। २ ' प्रस्थादौ' पृ० ८५, श्लो० ६ । ३ 'गुणे; रजः परागे रेणौ रजवत् परि०' पृ० १७६, श्लो० ३१ । ४ ' सुरते ' पृ० १७७, श्लो० ३९ । ५ अयं पाठो हैमेऽनेकार्थे (का० २ श्लो० १६९, मुद्रिते विश्वकोषे ( पृ० ४९, श्लो० २७ ) तु " वेणुर्भूपान्तरे वंशे " । २ १७४ २ २४ www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy