________________
#28
स्तुतिचतुर्विंशतिकायाः
पाठ:
प्रियङ्गुः फलिनीक कुपिप्पलीराजिकासु च फळं हेतुसमुत्थे स्यात् फलके व्युष्टि - लाभयोः । जातीफलेऽपि ककोले सस्य-बाणाग्रयोरपि ॥ फलियां तु फळीं (लं) प्राहुत्रिफलायां फलं कचित् । १४९ भर्ता स्वामिनि धारके
५९
१६२
रोऽपि गुझे भवने च तत्त्वे
रामः पशुविशेषे स्यात् जामदग्न्ये हलायुधे । राघवे चासितश्वेतमनोज्ञेषु च वाच्यवत् ॥ वनं कानन - नीरयोः
भवः संसारसम्प्राप्तिश्रेयःशङ्कर जन्मसु मतं पूजित - सम्प
मलं किट्टे पुरीषे च पापे च कृपणे मलः मानं प्रमाणे जादौ मानश्चित्तोन्नतौ गृ (प्र) हे खं निःसरणे वक्त्रे प्रारम्भोपाययोरपि यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च । शरीरसाधनापेक्षनित्यकर्मणि बोध्य (चोच्य १ ) ते ।। ११०
८५
hi तौ वाहने प रजः स्यादार्तवे शुभे ।
रजः परागे रेणौ च रजं च परिकीर्तितम् । तं सुरत-गुह्ययोः
रभसो वेग-हर्षयोः
वरोऽभीष्टे देवतादेर्वरो जामातृ - गृ (षि?) ङ्गन्योः । श्रेष्ठेऽन्यवत् परिवृतौ वरं कश्मीरजे मतम् ॥ वृषः स्याद् वासके धर्मे सौरभेये च शुक्रले । राशिभेदयोः शृङ्ग्यां मूषक - श्रेष्ठयोरपि ॥ वेणुर्वशे नृपान्तरे
Jain Education International
पृ०
२८ ५० २
१४९ २
३
३८
१४९
२२
५६
१७५
१११
८५
१२५
प० टीकाङ्कः पृष्ठाङ्कः
२०९
१७१
For Private & Personal Use Only
.
२
१४
२
७ २
२१
४
७
१२४
१२५
२ १८३
२ ४८
२ ८१
२
१४२
२
३६
२
२४३-२४४
१
२
२
r my r
२
२
३
२
२
२
२
१०९
३७
१३२
३२
२९२
१४८
२४
२१
१२९
तु,
१ 'सन्धि' पृ० ५६, श्लो० ४। २ ' प्रस्थादौ' पृ० ८५, श्लो० ६ । ३ 'गुणे; रजः परागे रेणौ रजवत् परि०' पृ० १७६, श्लो० ३१ । ४ ' सुरते ' पृ० १७७, श्लो० ३९ । ५ अयं पाठो हैमेऽनेकार्थे (का० २ श्लो० १६९, मुद्रिते विश्वकोषे ( पृ० ४९, श्लो० २७ ) तु " वेणुर्भूपान्तरे वंशे " ।
२
१७४
२ २४
www.jainelibrary.org