SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ अ. परिशिष्टम् पृष्ठम् पशिः २२ २८ स्तुतिचतुर्विंशतिकायाः ॥ पाठान्तराणि ॥ (मुनिराजश्रीचतुरविजयसङ्कलितानि ) - - मुद्रितपाठः पाठान्तरम् चतुर्विशतिजिनस्तुतीः चतुर्विशतिजिनानां स्तुती संपूर्वः संपूर्वकः हेर्लोपः हेलक संस्कृतवचनेष्वपास्तमानमलः संस्कृतवचनस्वपास्तमानमलः निष्पादयेत्यर्थः निष्पादयेत्यन्वयः आपद्-विपद् आपद्-विपत्तिः मन्दा आरवा येषां ते मन्द आरवो येषां ते युष्मभ्यं पान्तु युष्मान् पान्त नोच्चैर्जल्पन्ति, नान्येषां स्वं ज्ञापय- नोच्चै ल्पनेन अन्येषां स्वं ज्ञापयन्तीति भावः। न्तीति भावः। सुष्टु मान्यते-पूज्यते आभिः इति समासः सुष्ठु मान्यते-पूज्यते इति सुमनसः पत्पदोऽनिश्चरणोऽस्त्रीषु पत्पदोऽनिश्चरणोऽस्त्रीति दीर्णोऽङ्गजो यैस्ते दीर्णोऽङ्गजो येषां ते स्थापयन्ती स्थापयती प्रथमपुरुषैकवचने णप् प्रथमपुरुषैकवचनं गए तीर्थकरागम ! तीर्थङ्करागम ! मारो-मदनो मार:-कामः 'द्वन्द्वः ' 'इतरेतर द्वन्दः'। तच्छब्दस्याभिव्याप्य यच्छब्दघटनामाह मच्छब्दसाचिव्याद यच्छन्दघटनामाह तादृशैः मानवैः तादृशैरपि मानवैः ततश्चायमर्थः तयोश्चायमर्थः तत्पुरुषः उभयत्रापि तत्पुरुषः धर्मचक्रवर्तिनः धर्मचक्रवर्तित्वेन न्याय्यमेव तथापि तथापि न्याय्यमेव प्रणिपातविषयीकुरु प्रणिपातविषयीकुरुष्व द्रुतविलम्बितमाह नभी भरी द्रुतविलम्बितमत्र नभौ मरौ उन्मुत्-हर्षवम् उन्मुत्-उद्गतहर्षम १० २९ २३ २८ २७ २६ । २० ५० १३ ६४ २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy