________________
अ. परिशिष्टम्
पृष्ठम्
पशिः
२२
२८
स्तुतिचतुर्विंशतिकायाः
॥ पाठान्तराणि ॥ (मुनिराजश्रीचतुरविजयसङ्कलितानि )
- - मुद्रितपाठः
पाठान्तरम् चतुर्विशतिजिनस्तुतीः
चतुर्विशतिजिनानां स्तुती संपूर्वः
संपूर्वकः हेर्लोपः
हेलक संस्कृतवचनेष्वपास्तमानमलः संस्कृतवचनस्वपास्तमानमलः निष्पादयेत्यर्थः
निष्पादयेत्यन्वयः आपद्-विपद्
आपद्-विपत्तिः मन्दा आरवा येषां ते
मन्द आरवो येषां ते युष्मभ्यं पान्तु
युष्मान् पान्त नोच्चैर्जल्पन्ति, नान्येषां स्वं ज्ञापय- नोच्चै ल्पनेन अन्येषां स्वं ज्ञापयन्तीति भावः।
न्तीति भावः। सुष्टु मान्यते-पूज्यते आभिः इति समासः सुष्ठु मान्यते-पूज्यते इति सुमनसः पत्पदोऽनिश्चरणोऽस्त्रीषु
पत्पदोऽनिश्चरणोऽस्त्रीति दीर्णोऽङ्गजो यैस्ते
दीर्णोऽङ्गजो येषां ते स्थापयन्ती
स्थापयती प्रथमपुरुषैकवचने णप्
प्रथमपुरुषैकवचनं गए तीर्थकरागम !
तीर्थङ्करागम ! मारो-मदनो
मार:-कामः 'द्वन्द्वः '
'इतरेतर द्वन्दः'। तच्छब्दस्याभिव्याप्य यच्छब्दघटनामाह मच्छब्दसाचिव्याद यच्छन्दघटनामाह तादृशैः मानवैः
तादृशैरपि मानवैः ततश्चायमर्थः
तयोश्चायमर्थः तत्पुरुषः
उभयत्रापि तत्पुरुषः धर्मचक्रवर्तिनः
धर्मचक्रवर्तित्वेन न्याय्यमेव तथापि
तथापि न्याय्यमेव प्रणिपातविषयीकुरु
प्रणिपातविषयीकुरुष्व द्रुतविलम्बितमाह नभी भरी द्रुतविलम्बितमत्र नभौ मरौ उन्मुत्-हर्षवम्
उन्मुत्-उद्गतहर्षम
१०
२९
२३
२८
२७
२६ । २०
५०
१३
६४
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org