SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीशोभनगुनीश्वरकृता 1 २३ श्रीपाश्चेजिनस्तुतयः अथ श्रीपार्श्वनाथाय प्रार्थनामालामालानबाहुर्दधददधदरं यामुदारा मुदाऽऽरा ल्लीनाऽलीनामिहाली मधुरमधुरसा सूचितोमाचितो मा पातात् पातात् स 'पार्यो । रुचिररुचिरदो देवराजीवराजी पत्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥१॥ -स्त्रग्धरा जिनेश्वराणां स्तुति: राजी राजीववक्त्रा तरलतरल सत्केतुरङ्गत्तुरङ्ग व्यालव्यालग्नयोधाचितरचितरणे भीतिहृद् याऽतिहृद्या । सारा साऽऽराज्जिनानामलममलमतेर्बोधिका माऽधिकामा - दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना ॥ २ ॥-स्रग्० जिनवाण्या विचार: सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री' शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा ऽऽदेया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ॥ ३ ॥-लग्० श्रीवेरौव्यायाः स्तुति: याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ता ऽपारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासातू त्रायतां त्वामविषमविषद्भूषणाऽभीषणा भी हीनाऽहीनाग्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥ ४ ॥ २३॥ स्रग्० १ 'माऽऽधिकामा' इत्यपि पदच्छेदः २ 'शास्त्रीशास्त्रीनराणाम्' इत्यपि पदच्छेदः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy