________________
२१
स्तुतिचतुर्विशतिका
, २४ श्रीवीरजिनस्तुतयः
Bersensinstasie अथ श्रीवीरनाथाय विज्ञप्ति:नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे ! धरित्रीकृता
वन ! वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु 'वीर!' निर्वाणशर्माणि जातावतारो धराधीश सिद्धार्थ धाम्नि क्षमालङ्कतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव! लीलापदे हे क्षितामो हिताक्षोभवान् ॥१॥
-अर्णवदण्डकम् जिनसमूहस्य स्तुति:समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयी
सदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम् । प्रवितरतु समीहीतं साऽहतां संहतिर्भक्तिभाजां भवाम्भोधिसम्भ्रान्तभव्यावलीसेविताऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुवराराट्परेताहितारोचितम् ॥ २॥
~-अर्णव० भारत्यै प्रार्थनापरमततिमिरोग्रभानुप्रभा भूरिभ.गभीरा भृशं विश्ववर्य निकाय्ये वितीर्यांत्तरा
महतिमतिमते हि ते शस्यमानस्य वासं सदाऽतन्वतीतापदानन्दधानस्य सौंऽमानिनः। जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौ रती तीर्थकृत् ! महति मतिमते हितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सामानिनः३
--अर्णव० श्रीअम्बिकायाः स्तुतिःसरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे ! परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभाराऽ जिते ! भासिनी हारतारा बलक्षेमदा । क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे संस्थिते! भव्यलोकं त्वमम्बा ऽम्बिके।' परमवसुतरांगजारावसन्ना शितारातिभा राजिते भाँसि नीहारतारावलक्षेऽमदा॥४॥२४॥
-अर्णव०
१'वरतम सङ्गमो०' इत्यपि पाठः । २'शालत्रयी-1 इत्यपि पाठः। ३' मतिमते' इत्यपि पदच्छेदः। ४ 'सामानिनः' इत्यपि संभवति । ५ मतिमतेहिते. इत्यपि पाठः । ६ सप्तम्यन्तं पदं वा । . ' भासिनीहा. ' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org