________________
॥ ॐ ऐं नमः॥
सुविहितमण्डनश्रीशोभनमुनीश्वरप्रणीता ॥ स्तुतिचतुर्विंशतिका ॥
( टीकाचतुष्टयेन समलङ्कृता)
१ श्रीऋषभजिनस्तुतयः अथ श्रीनामिनन्दननुतिः
भव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावली
रम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरैः। भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महानष्टापदाभासुरैः॥१॥
-शार्दूलविक्रीडितम् ( १२,७) पण्डितजयविजयगणिविरचिता विवृत्तिः। अवतरणम्
प्रणम्य परमानन्द-दायिनं जिनकुञ्जरम् । श्रीगुरोः शासनाद् वक्ष्ये, विवृत्ति शोभनस्तुतेः॥१॥
-अनुष्टप् इह हि तावदशेषविशेषविशारदा विशारदाः सर्वत्राऽपि प्रयोजनमुद्दिश्यैव प्रवर्तन्ते तच्च मुख्यतः पुरुषार्थः । स च धर्मार्थकाममोक्षभेदाचनुर्धा भियते । तत्रापि दुःखानुषङ्ग-पराङ्मुखानन्तसुखात्मकत्वेन परमपुरुषार्थत्वात् प्रधानतमत्वं मोक्षस्यैः । स च भगवदुपासनसाध्य इति मोक्षार्थी शोभनमुनिः ऋषभादीनां चतुर्विंशतिजिनानां कपेण काव्यचतुष्टयमयीश्चतुर्विशनिस्तुतीः प्रणयन् प्रथमं श्रीऋषभप्रभोः स्तुतिमाह---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org