SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ ऐं नमः॥ सुविहितमण्डनश्रीशोभनमुनीश्वरप्रणीता ॥ स्तुतिचतुर्विंशतिका ॥ ( टीकाचतुष्टयेन समलङ्कृता) १ श्रीऋषभजिनस्तुतयः अथ श्रीनामिनन्दननुतिः भव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावली रम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरैः। भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महानष्टापदाभासुरैः॥१॥ -शार्दूलविक्रीडितम् ( १२,७) पण्डितजयविजयगणिविरचिता विवृत्तिः। अवतरणम् प्रणम्य परमानन्द-दायिनं जिनकुञ्जरम् । श्रीगुरोः शासनाद् वक्ष्ये, विवृत्ति शोभनस्तुतेः॥१॥ -अनुष्टप् इह हि तावदशेषविशेषविशारदा विशारदाः सर्वत्राऽपि प्रयोजनमुद्दिश्यैव प्रवर्तन्ते तच्च मुख्यतः पुरुषार्थः । स च धर्मार्थकाममोक्षभेदाचनुर्धा भियते । तत्रापि दुःखानुषङ्ग-पराङ्मुखानन्तसुखात्मकत्वेन परमपुरुषार्थत्वात् प्रधानतमत्वं मोक्षस्यैः । स च भगवदुपासनसाध्य इति मोक्षार्थी शोभनमुनिः ऋषभादीनां चतुर्विंशतिजिनानां कपेण काव्यचतुष्टयमयीश्चतुर्विशनिस्तुतीः प्रणयन् प्रथमं श्रीऋषभप्रभोः स्तुतिमाह--- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy