________________
स्तुतिचतुविशतिका
। २२ श्रीनेमिजिनस्तुतयः ।
अथ श्रीनेमिनाथाय नमस्कार:
चिक्षेपोर्जितराजकं रणमुखे योऽलक्ष्यसङ्ख्यं क्षणा
दक्षामं जैन ! भासमानमहसं 'राजीमतीतापदम् । तं 'नेमि' नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामन्जनभासमानमहसं राजीमतीतापदम् ॥ १॥
-~-शार्दूलविक्रीडितम् जिनश्रेण्याः स्तुतिः
प्राब्राजीज्जितराजका रज इव ज्यायोऽपि राज्यं जवाद्
या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा__ यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥२॥
-शार्दूल. जिनवाणीगौरवम्
कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायास्त्रपा
मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥ ३ ॥
-शार्दूल. अम्बादेव्याः स्तुतिः
हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद्
विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विश्वासे वितताम्रपादपरताऽम्बा' चारिपुत्राऽसकृत् ॥ ४॥२२॥
-शार्दूल.
१'यो लक्ष्य.' 'यो लक्षसंख्य ''योऽलक्षसंख्य ' इत्यपि पाठः । २ 'जनभासमान.' इति पाठोऽपि समीचीनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org