________________
अथ श्रीनमिनाथस्य सङ्कीर्तनम् -
जिनेश्वराणां जय:
सिद्धान्तपरिचय:
स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं ममायासं चारो ! दितमद ! 'नमे' ऽघानि लेपितः ! | नमद्भव्य श्रेणीभवभयभिदां हृद्यवचसाममायासश्वारोदितमदनमेघांनिल ! पितः ! ॥ १ ॥
Jain Education International
श्रीशोभनसुनीश्वरकृता
२१ श्रीनमिजिनस्तुतयः
कालीदेव्याः स्तुति:
१ प्रथमान्तं पदं वा ।
नखांशुश्रेणीभिः कपिशित नमन्ना किमुकुटः सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्व यः स जयति जिनाधीशनिवहः सदानो दीनानामयमलमदारेरिततमः ॥ २ ॥ - शिख •
विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा
-- शिखरिणी (६, ११ )
जल-व्याल-व्याघ्र-ज्वलन - गज- रुग्- बन्धन-युधो गुरुवहो पाता पदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुट विकटहेतुप्रमितिभा
गुरु हो ! पाता पदघनगरीयानसुमतः ॥ ३ ॥ - शिख ०
ะ
Sसमा नालीकालीविशदचलना नालिकवरम् ।
समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनया
समानाली 'काली' विशदचलनानालिकबरम् ॥ ४ ॥२१॥ - शिख
For Private & Personal Use Only
www.jainelibrary.org