SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अथ श्रीनमिनाथस्य सङ्कीर्तनम् - जिनेश्वराणां जय: सिद्धान्तपरिचय: स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं ममायासं चारो ! दितमद ! 'नमे' ऽघानि लेपितः ! | नमद्भव्य श्रेणीभवभयभिदां हृद्यवचसाममायासश्वारोदितमदनमेघांनिल ! पितः ! ॥ १ ॥ Jain Education International श्रीशोभनसुनीश्वरकृता २१ श्रीनमिजिनस्तुतयः कालीदेव्याः स्तुति: १ प्रथमान्तं पदं वा । नखांशुश्रेणीभिः कपिशित नमन्ना किमुकुटः सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्व यः स जयति जिनाधीशनिवहः सदानो दीनानामयमलमदारेरिततमः ॥ २ ॥ - शिख • विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा -- शिखरिणी (६, ११ ) जल-व्याल-व्याघ्र-ज्वलन - गज- रुग्- बन्धन-युधो गुरुवहो पाता पदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुट विकटहेतुप्रमितिभा गुरु हो ! पाता पदघनगरीयानसुमतः ॥ ३ ॥ - शिख ० ะ Sसमा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनया समानाली 'काली' विशदचलनानालिकबरम् ॥ ४ ॥२१॥ - शिख For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy