________________
RO
जिनसमुदायप्रणामः
अथ श्रीमुनिसुव्रतनाथस्य संस्तवनम्
सिद्धान्तस्तवनम् -
स्तुतिचतुर्विंशतिका
0000000000000000000€
श्री गौरीसंस्तव:
Jain Education International
२० श्री मुनिसुव्रतजिन स्तुतयः
जिन 'मुनिसुव्रतः समवताज्जनतावनतः सेमुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनःसमुदितमानबाधनमलो भवतो भवतः ॥ १ ॥ - नर्कुटकम् (७, १० )
प्रणमत तं जिन जमपारविसारिरजो
दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो
दलकमला नाम हिमधामभया समरुक् ॥ २ ॥ - नर्कु ०
त्वमवनताज्ञ्जिनोत्तमकृतान्त ! भवाद् विदुषो
ST सदनुमानसङ्गमन ! याततमोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरणं
वसदनुमानसं गमनयातत ! मोदयितः ! ॥ ३ ॥ - नर्कु०
अधिगतगोधिका कनकरुक् तव 'गौर्यु' चिताङ्कमलराजि' तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती
कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥ ४ ॥ २० ॥ - नर्कु०
•
१ समुदित• ' इत्यपि पदच्छेदः समीचीनः । २ ' बृहतिका ' इति सौभाग्यसागराः । ३ 'कमलराजितामरस०' इत्यपि स्यात् ।
For Private & Personal Use Only
www.jainelibrary.org