SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ RO जिनसमुदायप्रणामः अथ श्रीमुनिसुव्रतनाथस्य संस्तवनम् सिद्धान्तस्तवनम् - स्तुतिचतुर्विंशतिका 0000000000000000000€ श्री गौरीसंस्तव: Jain Education International २० श्री मुनिसुव्रतजिन स्तुतयः जिन 'मुनिसुव्रतः समवताज्जनतावनतः सेमुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनःसमुदितमानबाधनमलो भवतो भवतः ॥ १ ॥ - नर्कुटकम् (७, १० ) प्रणमत तं जिन जमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दलकमला नाम हिमधामभया समरुक् ॥ २ ॥ - नर्कु ० त्वमवनताज्ञ्जिनोत्तमकृतान्त ! भवाद् विदुषो ST सदनुमानसङ्गमन ! याततमोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरणं वसदनुमानसं गमनयातत ! मोदयितः ! ॥ ३ ॥ - नर्कु० अधिगतगोधिका कनकरुक् तव 'गौर्यु' चिताङ्कमलराजि' तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥ ४ ॥ २० ॥ - नर्कु० • १ समुदित• ' इत्यपि पदच्छेदः समीचीनः । २ ' बृहतिका ' इति सौभाग्यसागराः । ३ 'कमलराजितामरस०' इत्यपि स्यात् । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy