________________
अथ श्रीमल्लिनाथस्य स्तुतिः -
जिनपतीनां स्तुति:
नुदंस्तनुं वितर 'मल्लिनाथ ! मे प्रियङ्करोचिररुचिरोचितां वरम् । विडम्बयन् वररुचिमण्डलोज्ज्वलः प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥ १ ॥
सिद्धान्त श्लाघनम् -
श्रीकपर्दिस्मरणम्
Jain Education International
श्राशोमनमुनीश्वरकृता
१९ श्रीमल्लिजिनस्तुतयः
जवाद् गतं जगदवतो वपुर्व्यथा - कदम्बकैरवशतपञ्चसं पदम् । जिनोत्तमान् तुत दधतः स्रजं स्फुरतकदम्बकैरवशतपत्रसम्पदम् ॥ २ ॥ रुचिरा
१' प्रवितनु' इति पाठान्तरम् ।
स सम्पदं दिशतु जिनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तपःशमावहन्नतनुत मोहरोदिते ॥ ३ ॥ रुचि
द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे । वटाये कृतवसतिश्च यक्षराट्
- रुचिरा
प्रभातिमेचकितहरिद् विपन्नगे ॥ ४ ॥ १९ ॥
- रुचिरा
For Private & Personal Use Only
--
---
१९
www.jainelibrary.org