SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका १८ श्रीअरजिनस्तुतयः अथ श्रीअरनाथाय प्रणिपातः व्यमुञ्चच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमवमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक्सन्नमदमरमानसं सारमनेकपराजितामरम् ॥ १॥ -द्विपदी जिनवरेभ्यो वन्दना स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलिताऽपसदाऽरुणकरमपापदम् । तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं सकलकला कलाऽपकलितापमदारुणकरमपापदम् ॥ २॥ -द्विपदी जिनागमाय नमः भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत् परमतमोहमानमतनूनमलं घनमघेवते हितम् । जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं परमतमोहमानमत नूनमलबन्नमघवतेहितम् ॥ ३ ॥ -द्विपदी श्रीचक्रधरायाः स्तुतिः याऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात् समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनमूर्धनि 'चक्रधरा'ऽस्तु सा मुदेऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः॥ ४ ॥१८॥ -द्विपदी १.वतेऽहिताम्' इत्यपि संभवति । २ 'मूनि' इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy