SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ३०० स्तुतिचतुर्विशतिकायाः टीकाङ्क: पृष्ठाङ्कः २ ९३ २५४ पाठः उन्मादश्चित्तविप्लवः उशना भार्गवः कविः ॥ षोडशाचिदैत्यगुरुः ऋषभो वृषभः श्रेयान् श्रेयांसः स्यादनन्तजितदनन्तः । सुविधिस्तु पुष्पदन्तो मुनिसुव्रत-सुव्रतौ तुल्यौ । ऋद्धिः(द्धे) विभूतिः सम्पत्तिः एनः पाप्मा च पातकम् कर्णिका स्यादथाशुभम् कपिलः पिङ्गलः श्यावः कमनः कलाकेलिरनन्यजोऽङ्गजः करम्बः कबरो मिश्रः कलधौतलोहोत्तमवह्निबीजा कल्याणं कनकं महारजत-रै-गाङ्गेय-रुक्माण्यपि * काष्ठाऽऽशा दिक् हरित् ककुप् ४३ - ccccxcc ccccc १८१ १४ २४१ १९६ २ ३९ २ ४ २९ २१७) २२७ कीलालं भुवनं वनं घनरसः कीलितो यन्त्रितः सितः कुरुलो भ्रमरालकः कृष्णः स्यादसितः सितेतरः (को० १, श्लो० १७) क्षितिः क्षोणिः क्षमाऽनन्ता ज्या कुर्वसुमतिर्मही गण्डूषश्थुलुकश्चलु: गुरुर्ज्ञानोपदेशकः गुलुञ्छोऽथ रजः पौष्पं परागोऽथ रसो मधु * गोर्गोत्रा भूतधात्री क्ष्मा गन्धमाताऽचलाऽवनी घर्घरो हासिका हास्यं हासस्तु हसनं हसः चक्रवर्ती सार्वभौमः * चक्रमण्डल्यजगरः पारी(री?)न्द्रो वाहसः शयुः 0 mm 1000rror १८३ ९४ २१० १७५ ७२ २४३ १९५ २६९) २७० १ अन्यत्र काण्डाद्युल्लेखं विहाय तत्करणेऽत्रोद्देशोऽयं यदुत दृष्टयादिदोषाद् यत्र स्थलनिर्देशो नाकारि तत्यमार्जनं क्रियतेऽधुना। २ 'मती मही' इति मुद्रित ग्रन्थे । ३ 'गुरुधोप०' इति मुद्रिते ग्रन्थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy