SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ब. परिशिष्टम्। ॥ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः ॥ पाठः टीकाङ्कः पृष्ठाङ्क: २ १३२ २ १८८ २४७ १५५ * * * अजये रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु अभिधानचिन्तामणौ * अङ्गुलिः कर्णिका देन्त-विषाणौ स्कन्ध आसनम् अय रजसि स्युर्दूली-पांशु-रेणवः अनन्तजित् अनन्तः अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् * अभ्यन्तरमन्तरालं विचालं मध्यमन्तरे * अम्बुवृद्धौ पूरः प्लेवश्च सः अळसेक्षणा मृगाक्षी * अवदातगौरशुभ्र (वलक्षधवलार्जुनाः) * अहिंसा-मूनृता-स्तेय-ब्रह्मा-किञ्चनता यमाः आपृच्छाऽऽळापः सम्भाषः आप्तोक्तिः समया-ऽऽगमो आभा राढा विभूषा श्री: * आम आमय आकल्यमुपतापो गदः समाः * आयतिस्तूत्तरः कालः आरामः कृत्रिमे वने आलस्यं तन्द्रा कौसीद्यम् ११७ rrrrrrowrow was rrrr * आसारो वेगवान् वर्षः १३६॥ २७१ २१६ उत्पलं स्यात् कुवलयम् ४ * उदन्तोऽथाह्वयोभिधा । गोत्रसंज्ञानामधेया० २ १ श्रीयशोविजय जैनग्रन्थमालायां मुद्रितोऽयं सटीको ग्रन्थः २४४१तमे वीरसंवति । * एतच्चिनेन सूच्यते यदुतायं पाठो वर्तते द्वितीयायां तुरीयायां च टीकायाम् । २ 'दन्तौ विषाणौ' इति मुद्रिते ग्रन्थे । ३ 'प्लवोऽपि च' इति मुद्रिते ग्रन्थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy