SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ टीकाचतुष्टयान्तर्गत साक्षीभूत पाठाः पाठ: चला शम्पाsचिरप्रभा चारित्र - चरणे अपि जगती मेदिनी रसा जालं निवहसञ्चय: ( यौ) जितो भग्नः पराजितः या कुर्वसुमती मही तरवारिकौक्षेयकमण्डलाग्रा असिॠष्टिरष्टी तपनीयचामीकरचन्द्र भर्मार्जुननिष्ककार्तस्वर कर्बुराणि तोत्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः सृणिः तामरसं महोत्पलम् तत्सदस्त्वमराः तितिक्षा सहनं क्षमा * त्रासस्त्वाकस्मिकं भयम् 19 दलितं स्फुटितं स्फुटम् * दवो दावो वनवह्निः 39 द्वारा: क्षेत्रं वधूर्भा * दैर्घ्यमायाम आनाहः * धनुश्चापोऽस्त्रमिष्वासः कोदण्डः धन्वकार्मुकम् 19 धात्री धरित्री धरणी * धामागारं निशान्तं च धिषणः फल्गुनीभवः ध्वान्तं भूच्छायान्धकारम् निर्वाणं ब्रह्म निवृतिः निशा निशीथिनी रात्रिः *शर्वरी क्षणदा क्षपा निष्णातो निपुणो दक्षः * नीपः कदम्वः सालस्तु पञ्चशाखः शयः शमः । हस्तः पाणिः करः Jain Education International For Private & Personal Use Only २०१ टीकाङ्कः पृष्ठाङ्कः ४ १९२ ४ २२६ ४ ६२ ४ १५ ४ १९६ २ ७३ २ २६९ २ २५३ ६२ २५५ ६६ ४ २५९ २ १५६ २ ९३ ४ १७२ ३ ४ ४ १ ८९ २ २०५ ४ ४३ ४ ८२ ४ १५२ २ १६१ २ २७५ २ ७० २ ९४ ४ १६५ ४ २७६ २ ५४ २ ९२ २ २१२ ४ १६१ www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy