________________
स्तुतिचतुर्विशतिकायाः
टीकाङ्क: पृष्ठाङ्क:
२ ११ २ २६१ ४ १४०
ه
ه
ه ه م
१९ १८४
२३४
ه م
م
पाठः परापर्यभितो(भूतो?) जितो भनः पराजितः परं शत-सहस्राभ्यां * पत्रं राजीव-पुष्करे परिस्क(स्य ?)न्दः परिकरः ( का० ३, श्लो० ३७९) पवित्रं पावनं पूर्त पात्रामत्रे तु भाजनम् पादोऽध्रि( पदोंहि ? )श्चलनः क्रमः पाशस्तु बन्धनग्रन्थि: * पिशङ्गः कपिशो हरिः प्रियङः फलिनी श्यामा पीतरक्तस्तु पिञ्जरः । कपिलः पिङ्गलः श्यावः पृष्ठं तु चरमं तनोः मोज्जासनं प्रशमनं प्रतिघातनं वधः बई पर्ण छदं दलम् बिसप्रसूतं नालीकम् भयं भी तिरातङ्कः भा मयूख-महसी छविर्विभा मदनो जराभीरुरनङ्ग-मन्मथौ मदो मुन्मोहसम्भेदः मधुदीप-मारौ मधुसारथिः स्मरः मध्योऽवलग्नम् मनःशृङ्गारसङ्कल्पात्मानो योनिः * मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः
ه ه
१०८ ४ २४१
ه م م
३२
१४५ ३२
ع
ه
م س
२ ७० २ १०५
१५९
ع س
२८४ ।
२८६ ।
س
महःक्षणोद्भवोद्धर्षाः माहा सुरभिरर्जुनी मुत्मीत्यामोदसम्मदाः
मृगनाभिमंगमदः १ अयमेव पाठः अमरकोशे (श्लो० १२२९) अपि ।
४ २ ४
५२ १०१ २२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org