SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ पाठ: * मेघवह्निरिरम्मदः 17 मोहो मौढवं चिन्ता ध्यानम् मौलिः किरीटं कोटीरमुष्णीषम् यमः कृतान्तः पितृदक्षिणाशामे तात्पतिर्दण्डधरोऽर्कसूनुः यानं युग्यं पत्रं वाई ( ह्यम् ) * ययुरश्वोऽश्वमेधीयः टीकाचतुष्टयान्तर्गत साक्षीभूतपाठाः * रथाङ्ग रथपादोऽरि चक्रं धारा पुनः प्रधिः राजिलेंखा ततिर्वीथी माल्याल्यावलिपङ्क्तयः * रोगो रुजा रुगातङ्को मान्द्यं व्याधिरपाटवम् रोचिरुस्ररुचिशोचिरं शुगोज्योतिरर्चिरुपधृत्य भीशवः राद्धसिद्ध कृतेभ्योऽन्तः आप्तोक्तिः समयागमौ " लक्ष्मीः पद्मा रमा लीला विलासो विच्छित्तिः लायः सेरिभो महः लूने छिन्नं छितं दितं खण्डितं ( छेदितं १ ) वृक्णम् वज्रं त्वशनिर्ह्रादिनी स्वरुः शतकोटिः पविः शवः वाह वाजी यो हरिः * वाग् ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती वार्क्ष व गहनं झषः कान्तारं विपिनं कक्षः वासयोग्य (ग)स्तु चूर्ण स्यात् विहगो विहङ्गम-खगौ पतगो विहङ्गः शकुनिः शकुन्ति शकुनौ वि-वयः - शकुन्तः हृन्दं चक्रकदम्बके समुदायः पुत्रोत्करौ संहतिः वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः व्योमान्तरिक्षं गगनं घनाश्रयः १९ Jain Education International For Private & Personal Use Only टीकाडूः पृष्ठाङ्कः १ २८ ३ ४ २ २ * योषा योषिद्विशेषास्तु ४ २२३ रक्तौ च पद्मप्रभ-वासुपूज्यौ (का० १, श्लो० ४९ ) शुक्लौ च चन्द्रप्रभ - पुष्पदन्तौ । कृष्ण पुनर्नेम-मुनी विलीनौ श्रीमाल - पार्श्वे कनकत्विषोऽन्ये ॥ २ १२९,२०९ २ २ २५९ २,३ २७ २ २ २ ३ ४ ४ ४ ४ २ २ २ २ २ २ २ ३० ४ ४ ६० २३४ २ ४५, १९० २०५ १४ १०९ ६८ १८९ १८९ २०१ ३५ १७८ १९२ १४ २९ २३८ १०३ ३२ १३४ २९ २१२ १७५ ६८ www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy