________________
मुनिराजकृतायाः ]
भूमिका
(१२) एवंविधयमकमयमपूर्ण काव्यं समासादितमधुनैव । तस्यादिमं पद्यं यथा* ऋषभदेवमनन्तमहोदयं, नमत तं तपनीयतनूरुचम् ।
अजनि यस्य सुतो धुरि चक्रिणां, शुभरतो भरतो भरतोदरे ॥ १ ॥ " (१३) एतादृग्यमककलितं श्रीदेवरत्न सूरिशिष्यरचितं २८पद्यप्रमितं स्तोत्रमपि वर्तते यस्य प्रथमं पद्यं यथा
* " सकलमङ्गल भूरुहजीवनं, जिनपतिं जगतीजनजीवनम् ।
नमत नाभिसुतं वरचिन्मयं, गजगतिं जगति प्रभुतालयम् ॥ १ ॥
99
66
( १४ ) पूर्वमुनिराजरचितं सर्वजिनसाधारणस्तवनं समपादे एवंविधयमकमण्डितं चतुर्दशपद्यात्मकं द्रुतविलम्बितच्छन्दसि निबद्धम् । तस्य चायं प्रथमः श्लोकःत्वयि सद्गुणचन्दनशाखिनां, शैमलये मैलयेऽमैल ! ये नेताः । जिन ! दन्ति तदा दुर्धराः, करणवारणवारण ! वीजिनः ॥ १ ॥ (१५) श्रीशी लरत्न सुरिकृतं श्रीसीमन्धरस्वामिनोऽष्टकं एवंविधयमकविभूषितं विद्यते यस्य प्रथमं पद्यं तु यथा
97
46
कल्याणलतासु वसन्त, सुरभासु रभासुरभावन ! तम् । सीमन्धर जिन पतिमधुरगिरं, नम काममकाममकामहरम् ॥ १ ॥
(१६) श्रीअमरचन्द्रसूरिकृतपद्मानन्दमहाकाव्य ( स. १४) गता महावीरस्तुतिर्नवपद्यप्रमिता सावचूरिः प्रत्येकपादे एवंविधयमकान्विता । तस्या अष्टमं पद्यं यथा
× “ पैरमया रेंमयारँमया तवां-हिकमलं कैमेल कैंडमलम्भयत् ।
नैं नतैमानतमाऽनतमांनमन् ! वैरविभा ! रेविभा ! रविभासुरम् ॥ १ ॥ " ( १७ ) एवंप्रकारयमकमण्डितमन्यत् २८ पद्यप्रमाणं श्रीजिनप्रभसूरिप्रणीतं प्रकरणरत्नाकरे ( भा० ४, पृ० ३०३ ) मुद्रितं स्तोत्रं यस्याग्रिमं पद्यमित्थम् -
“ तत्त्वानि तत्त्वानि भृतेषुसिद्धं भावारिभावारिविशोषघर्मम् । दुर्बोधदुर्बोधमतं हरन्तमारम्भमारं भजतादिदेवम् ॥ १ ॥ ” (१८) श्रीरवि सागरमुनीश्वरकृतमेकादशपद्यात्मकं श्रीवीर जिनस्तवन प्येवंविधयमककलितं यस्यादिमं पद्यमित्थम् -
* श्रीवर्धमानभगवान् भगवान् प्रचक्रे, नम्रान् समग्रभविकान् भविकान्वितांश्च । पादद्वयं कमलं कमलं विधातृ - देवेन्द्र चन्द्रमहितं महितं शिवाय ॥ १ ॥ " सहर्ष समीक्ष्यतां यमकावलोकनाभिलाषिभिः (१) प्रतिपादान्त 'सारङ्ग' शब्द यमकमयः श्रीगुण विजयगणिगुम्फितः श्रीमहावीरजिनस्तवः श्रीजैनस्तोत्रसङ्ग्रहस्य द्वितीये विभागे (पृ० १३१ – १३३), (२) 'पराग शब्दाष्टोत्तरशतार्थनिबद्धं श्रीलक्ष्मीकल्लोलगणिकृतं २८
*
Jain Education International
For Private & Personal Use Only
ܕܕ
www.jainelibrary.org