________________
प्रथमतरङ्गप्रान्तस्थ उल्लेखश्वायम्
स्तुति चतुर्विंशतिकायाः
सितवत प्रणयिप्रियक्रमधरामंधराहतविद्रुमाम् ॥ १ ॥ "
66
यः स्मैति हीरविजयत्रतिवज्रपाणिपट्टैकपिङ्गन्हगलीकललामलीलाम् । श्रीमत्तपागणन भोङ्गणभासुरश्री
याच्चिरं विजयसेनमुनीन्द्रचन्द्रः ॥ १०८ ॥
इति श्रीमदैदयुगीनयुगप्रधान विजयमानभट्टारक श्रीहीर विजयसूरीश्वरपट्टकोटीरहीरविजयमा न श्रीविजयमानसूरीश्वरस्तुतित्रिदशतरङ्गिण्यां प्रथमस्तरङ्गः ||१|| "
46
( ९ ) प्रेक्ष्यतां प्रेक्षावद्भिर्निम्नलिखितपद्यप्रारम्भिका पद्यचतुष्कमिता जिनस्तुतिर्या श्रीस्तोत्ररत्नाकरद्वितीयभागे मुद्रिता
Jain Education International
सहसा हसा हसा हसा
मेहता पैरमं महदाऽर्परमम् ।
शमितस्वभृतं शमितस्वमृतं
वि "तीर्थकरं गवि "तीर्थकरम् ॥ १ ॥ "
(१०) तत्र तोटकच्छन्दसि श्रीशिवसुन्दरनिर्मितः पार्श्वनाथस्तवोऽपि दर्शनीयो यस्याद्यं पद्यमेवम्
[ भीशोमन
“ वैरसंवरसंवरसं वैरसं
भवदं भवदं मन्दम्दम् । सममा सममासममौसममागमभंगमभंग गेमम् ॥ "
(११) मीजिनप्रभसूरीणां चतुर्विंशतिजिनस्तुतवः प्रत्येकषयस्य चतुर्थचरणे ध्यक्षरावृत्तित्रयविशिष्टाः ।
१ एतत् काव्यं काव्यमालायाः सप्तमगुच्छके मुद्रितम् । तस्य चायमादिमः श्लोकः
16
'केनककान्तिधमुः शतपञ्चकोच्छ्रितवृषाङ्कितदेहर्मुपास्महे । रैतिपतेर्जयिनं प्रथमं र्जिनं
वृषभं वैषमं षमखिनः ॥ १ ॥
"
For Private & Personal Use Only
www.jainelibrary.org