SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रथमतरङ्गप्रान्तस्थ उल्लेखश्वायम् स्तुति चतुर्विंशतिकायाः सितवत प्रणयिप्रियक्रमधरामंधराहतविद्रुमाम् ॥ १ ॥ " 66 यः स्मैति हीरविजयत्रतिवज्रपाणिपट्टैकपिङ्गन्हगलीकललामलीलाम् । श्रीमत्तपागणन भोङ्गणभासुरश्री याच्चिरं विजयसेनमुनीन्द्रचन्द्रः ॥ १०८ ॥ इति श्रीमदैदयुगीनयुगप्रधान विजयमानभट्टारक श्रीहीर विजयसूरीश्वरपट्टकोटीरहीरविजयमा न श्रीविजयमानसूरीश्वरस्तुतित्रिदशतरङ्गिण्यां प्रथमस्तरङ्गः ||१|| " 46 ( ९ ) प्रेक्ष्यतां प्रेक्षावद्भिर्निम्नलिखितपद्यप्रारम्भिका पद्यचतुष्कमिता जिनस्तुतिर्या श्रीस्तोत्ररत्नाकरद्वितीयभागे मुद्रिता Jain Education International सहसा हसा हसा हसा मेहता पैरमं महदाऽर्परमम् । शमितस्वभृतं शमितस्वमृतं वि "तीर्थकरं गवि "तीर्थकरम् ॥ १ ॥ " (१०) तत्र तोटकच्छन्दसि श्रीशिवसुन्दरनिर्मितः पार्श्वनाथस्तवोऽपि दर्शनीयो यस्याद्यं पद्यमेवम् [ भीशोमन “ वैरसंवरसंवरसं वैरसं भवदं भवदं मन्दम्दम् । सममा सममासममौसममागमभंगमभंग गेमम् ॥ " (११) मीजिनप्रभसूरीणां चतुर्विंशतिजिनस्तुतवः प्रत्येकषयस्य चतुर्थचरणे ध्यक्षरावृत्तित्रयविशिष्टाः । १ एतत् काव्यं काव्यमालायाः सप्तमगुच्छके मुद्रितम् । तस्य चायमादिमः श्लोकः 16 'केनककान्तिधमुः शतपञ्चकोच्छ्रितवृषाङ्कितदेहर्मुपास्महे । रैतिपतेर्जयिनं प्रथमं र्जिनं वृषभं वैषमं षमखिनः ॥ १ ॥ " For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy